Sanskrit (Ruchira) for class-7

 

रूचिराः

द्वितीयो भागः

सप्तमवर्गीय संस्कृतपाठ्यपुस्तकम्

Sanskrit Textbook for Class-7

 

पाठानुक्रमणिका

1-प्रथमः पाठः- सुभाषितानि

2-द्वितीयः पाठः-दुर्बुद्धिः विनष्यति

3-तृतीयः पाठः - स्वावलम्बनम्

4-चतुर्थः पाठः - हास्यबालकविसम्मेलनम्

5-पञ्चमः पाठः - पण्डिता रमाबाई

6- षष्ठः पाठः - सदाचारः

7- सप्तमः पाठः - सडकल्पः सिद्धिदायकः

8- अष्टमः पाठः - त्रिवर्णः ध्वजः

9- नवमः पाठः - अहमणि विद्यालयं गमिष्यामि

10-दशमः पाठः - विश्वबन्धुत्वम्

11-एकादशः पाठः - समवायो हि दुर्जयः

12- द्वादशः पाठः - विद्याधनम्

13- त्रयोदशः पाठः - अमृतं संस्कृतम्

14- चतुर्दशः पाठः - अनारिकायाः जिज्ञासा  

15 पञ्चदशः पाठः - लालनगीतम

परिशिष्टम् - कारकम्‌ (सामान्य परिचय)

                     वर्ण विचारः 




Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita