Class-7 (रुचिरा) तृतीयः पाठः स्वावलम्बनम् / NCERT books/ CBSE Syllabus

तृतीयः पाठः

स्वावलम्बनम्

 

शब्दार्थाः

समृद्धः

 धनी

 rich

चत्वारिंत्

 चालीस

 forty

अष्टादश

 अठारह

 eighteen

प्रकोष्ठेषु

 कमरों में

in the rooms

पञ्चाशत्

 पचास

 fifty

गवाक्षाः

 खिड़कियाँ  

 windows

चतुश्चत्वारिंषत्

 चवालीस

forty four

षट्त्रिंशत्

 छत्तीस

thirty six

कृषकदम्पती

 किसान पति पत्नी

farmer couple

आतिथ्यम्

 अतिथि सत्कार

respecting guests

कर्मकरः

 काम करने वाला

worker

भवताम्

 आपके

 yours

भृत्यः

 नौकर/ सेवक

 servant

शक्नुवन्ति

 सकते है  

able to do

सार्धद्वादशावादनम्

 साढ़े बारह बजे

half past twelve

साम्प्रतम्

 अभी   

 now

     

 

अभ्यासः

1- उच्चारणं कुरूत-

   विंशति

त्रिंशत्

चत्वारिंशत्

  द्वाविंशतिः

द्वात्रिंशत

 द्विचत्वारिंशत्

  चतुर्विंशतिः

त्रयस्त्रिंशत्

 त्रयष्चत्वारिंशत्

  पञ्चचविंशतिः

चतुस्त्रिंशत्

चतुशचत्वारिंशत्

  अष्टाविंशतिः

 अष्टात्रिंशत्

सप्तचत्वारिंशत्

  नवविंशतिः

नवत्रिंशत्

पञ्चाशत्

 

2- अधोलिखितानां प्रश्नानामुत्तराणि लिखत-

क- कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

उत्तर- श्री कण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।

 

ख- कस्य ग्रहे कोऽपि भृत्यः नास्ति?

उत्तर- श्री कृष्णमूर्तेः गृहे कोऽपि भृत्यः नास्ति।

 

ग- श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?

उत्तर- श्रीकण्ठस्य आतिथ्यम् श्रीकृष्णमूर्ते माता पिता च अकुर्वन्।

 

घ- सर्वदा कुत्र सुखम्?

उत्तर- स्वालम्बने सर्वदा सुखम्।

 

ड-श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?

डततर- श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्?

 

 च-कृष्णमूर्तेः कति कर्मकराः सन्ति?

उत्तर- कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति।

 

3- चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-

 

 

֍֍֍֍֍֍

֍֍֍֍֍֍

֍֍֍֍֍֍

 

अष्टादश

۝۝۝۝۝۝۝

۝۝۝۝۝۝۝

۝۝۝۝۝۝۝

एकोविंशति

⃝ ⃝ ⃝ ⃝ ⃝

⃝ ⃝ ⃝ ⃝ ⃝

⃝ ⃝ ⃝ ⃝ ⃝

पञ्चाचादश

⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿

⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿

⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿ ⓿

षट्त्रिंशत्

ꙮ ꙮ ꙮ ꙮ ꙮ ꙮ

ꙮ ꙮ ꙮ ꙮ ꙮ ꙮ

ꙮ ꙮ ꙮ ꙮ ꙮ ꙮ

चतुर्विंशति

֍ ֍ ֍ ֍ ֍ ֍ ֍ ֍ ֍ ֍ ֍

֍ ֍ ֍ ֍ ֍ ֍ ֍ ֍ ֍ ֍ ֍

֍ ֍ ֍ ֍ ֍ ֍ ֍ ֍ ֍ ֍ ֍

 त्रयस्त्रिंशत्

 

4- मञ्‍जूषातः अड़कानां कृते पदानि चिनुत-

चत्वारिंशत्, सप्तविंशतिः, एकत्रिंश्त्, पञ्चाशत्, अष्टाविंशतिः, त्रिंशत्, चतुर्विशतिः

 

28- अष्टाविंशतिः

27- सप्तविंशतिः

30- त्रिंशत्

31- एकत्रिंशत्

24- चत्वारिंशत्

40-चतुर्विशतिः

50- पञ्‍चाशत्

5- चित्रं दृष्ट्वा मञ्‍जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

       


कृषकाः, कृषकौ, एते, धान्यम्, एषः, कृषकः, एतौ, क्षेत्रम्, कर्षति, कुरूतः, खननकार्यम्, रोपयन्ति

 

1- एषः कृषकः क्षेत्रम् कर्षति।

2- एतौ कृषकौ खनन कार्यम् कुरूतः।

3- एते कृषकाः धान्यं रोपयान्त।

 

6- अधोलिखितान् समयवाचकान् अंकान् पदेषु लिखत-

यथा- 10.30-सार्धद्वादशवादनम्

5.00- पञ्‍चवादनम्

7.00- सप्तवादनम्

3.30-सार्घत्रिवादनम्

2.30- सार्धद्विवादनम्

9.00- नववादनम्

11.00- एकादशवादनम्

12.30-सार्धद्वादशवादनम्

4.30- सार्धचतुर्वादनम्

8.00- अश्‍टाद्वादनम् 

1.30- सार्धएकवादनम्

7.30-सार्धसप्तवादनम्

 

7- मञ्‍जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

    षड्, त्रिंषत्, द्वौ, द्वादश, अश्‍टाविंशतिः

 

क- षड् ऋतवः भवन्ति।

ख- मासाः द्वादश भवन्ति।

ग- एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।

घ- फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।

ड- मम शरीरे द्वौ हस्तौ स्तः।

 

ध्यातव्यम्

 

भारतीयवर्षानुसारं मासानां ऋतूनां च नामानि-

1

 चैत्रः                         

वसन्तः                        

2

 वैषाखः 

3

 ज्येष्ठः   

ग्रीष्मः                                

4

 आषाढ़ः                    

5

श्रावणः 

 वर्षा                                

6

 भाद्रपदः                    

7

 आष्विनः

 शरद्

8

 कार्तिकः

9

 मार्गशीर्षः

 हेमन्तः

10

 पोषः

11

 माघः 

 शिशिरः

12

 फाल्गुनः

 

 

 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita