Class-7 (रुचिरा)पञ्चमः पाठः - पण्डिता रमाबाई NCERT books/ CBSE Syllabus

 

पञ्चमः पाठः

पण्डिता रमाबाई

शब्दार्थाः

परित्यज्य

 छोड़कर

अध्यापयत्

 पढ़ाया

प्रतारणाम्

 ताड़ना

असहत

 सहन किया

स्वमातुः

 अपनी माता से

विपन्नः

 निर्धन

दुर्भिक्षपीड़िताः

अकाल पीड़ित

दिवड़्‍गताः

 मृत्यु को प्राप्त हो गए

उपाधिभ्याम्

 उपाधियों से

प्रारब्धवती

 आरम्भ किया

साधैकवर्षात्

 डेढ़ वर्ष

प्रत्यागच्छत् (प्रति+ आगच्छत्)

 लौट आई

अर्थसञ्चयम्

 धन सञ्चय

प्रत्यागत्य (प्रति+आगत्य)

 लौटकर

मुद्रणम्

 छपाई

टड़्‍कणम्

 टड़्‍कण

निराश्रिताः (निर्+आश्रिताः)

 बेसहारा

यापयन्ति

 बिताते/बिताती हैं

अवदानम्

योगदान

                 

अभ्यासः

1- एकपदेन उत्तरत-

क- ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?

उत्तर- ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां संस्कृतवैदुष्येण रमां विभूषिता।

 

ख- रमा कुतः संस्कृतशिक्षां प्राप्तवती?

उत्तर- रमा स्वमातु संस्कृतशिक्षां प्राप्तवती।

 

ग- रमाबाई केन सह विवाहम् अकरोत्?

उत्तर- रमाबाई विपिनबिहारीदासेन सह विवाहं अकरोत्।

 

घ- कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

उत्तर- नारीणां सम्मानाय शैक्षायै च रमाबाई स्वकीय्रं जीवनम् अर्पितवती।

 

ड- रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत्?

उत्तर- रमाबाई उच्चशिक्षार्थं इंगलैण्डदेशम् अगच्छत्।



2- रेखाड़्‍कितपदानि आधृत्य प्रश्ननिर्माणं लिखत-

क- रमायाः पिता समाजस्य प्रतारणाम् असहत।

- कस्याः पिता समाजस्य प्रतारणाम् असहत?

 

ख- पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।

- कस्य मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्?

 

ग- रमाबाई मुम्बईनगरे ‘शरदा-सदनम्’ अस्थापयत्।

उत्तर- रमाबाई किम् नगरे ‘शारदा-सदनम्’ अस्थापयत्?

 

घ- 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।

उत्तर-1922 तमे ख्रिष्टाब्दे कस्याः निधनम् अभवत्?

 

ड- स्त्रियः शिक्षां लभन्ते स्म।

उत्तर- काः शैक्षां लभन्ते स्म?

 

3- प्रशनानामुत्तराणि लिखत-

क-रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?

उत्तर- रमाबाई स्त्रीणाम् कृते वेदादीनां शास्त्राणां शिक्षायै आंदोलनं प्राब्धवती।

 

ख-निःसहायाः स्त्रियः आश्रमें किं किं लभन्ते स्म?

उत्तर- निःसहायाः स्त्रियः आश्रमे मुद्रण-टंड़्‍कण काष्ठकलादीनाञ्च प्रशिक्षणं अपि लभन्ते स्म।

 

ग-कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?

उत्तर- लेखनविषये रमाबाई महोदयायाः योगदानम् अस्ति।

 

घ- केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?

उत्तर-  स्त्रीधर्म नीति’,  ‘हाईकास्ट हिंदू विमेन’ इति रचनाद्वयेन रमाबाई प्रशसिता वर्तते।

 

4- अधोलिखितानां पदानां निर्देशानुसारं पदपरिचयं लिखत-

पदानि- मूलशब्दः-लिड़्‍गम् -विभक्तिः -वचनम्

यथा- वेदानाम्- वेद -पुँल्ल्डि.गम्-षष्ठी-बहुवचनम्

        पिता  -पितृ-पुल्लिंगम्-प्रथमा-एकवचन

        शिक्षायै- शिक्षा-स्त्रीलिंग-चतुर्थी-एकवचनम

        कन्याः-कन्या-स्त्रीलिंग-प्रथमा-बहुवचन

        नारीणाम्-नारी-स्त्रीलिंग-षष्ठी- बहुवचन

         मनोरमया-मनोरमा-स्त्रीलिंग-तृतीया-एकवचन

 

5- अधोलिखितानां धातुनां लकारं पुरुषं वचनञ्च लिखत-

               धातुः-लकारः- पुरुषः-वचनम्

यथा-आसीत्-अस्-लड.-प्रथमपुरुषः-एकवचनम्

    कुर्वन्ति-कृ-लट्-प्रथमपुरुषः-बहुवचन

    आगच्छत्- गम्-लड्.- प्रथमपुरुषः -एवचन

    निवसन्ति- वस्-लट्- प्रथमपुरुषः -बहुवचन

    गमिष्यति-गम्-लृट्- प्रथमपुरुषः -एकवचन

    अकरोत्-कृ- लड्.- प्रथमपुरुषः-एकवचन

 

6- अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-

क- रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

ख- 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

ग- सा उच्चशिक्षार्थम् इंगलैण्डदेशं गतवती।

घ- 1922 तमें ख्रिष्टाब्दे रमाबाई- महोदयायाः निधनम् अभवत्।

ड- सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

च- सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

 

उत्तर- क-1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।

ख-  सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

ग- रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।

घ- सा उच्चशिक्षार्थम् इंगलैण्डदेशं गतवती।

ड-  सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।

च-1922 तमें ख्रिष्टाब्दे रमाबाई- महोदयायाः निधनम् अभवत्।

 

 

 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


 

 

 

 

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita