Class-7 (रुचिरा)त्रयोदशः पाठः - अमृतं संस्कृतम् NCERT books/ CBSE Syllabus

 

त्रयोदशः पाठः

अमृतं संस्कृतम्

 

शब्दार्थाः

भाषेयम् (भाषा+इयम्)

 यह भाषा

this language

मता

 मानी गई है

is accepted

 

निधिः

 खजाना

treasure

 

विचार्य

 विचार कर

considering

 

वाड्.मयम्

साहित्य

literature

 

अनुपमम्

 अतुलनीय

incompatible

 

जगति

संसार में

in the world

 

रसायनशास्त्रम्

रसायन शास्त्र

chemistry

 

खगोलविज्ञानम्

 अन्तरिक्षविज्ञान

astronomy

 

धृतिः

धैर्य

patience

 

पोषकम्

 समर्थक

supporter

 

                         

अभ्यासः

1- उच्चारणं कुरुत-

उपलब्धासु

सङ्गणकस्य

चिकित्साशास्त्रम्

वैशिष्ट्‍यम

भूगोलशास्त्रम्

वाड्.मये

विद्यमानाः

अर्थशास्त्रम्

 

2- प्रश्‍नानाम् एकपदेन उत्तराणि लिखत-

क- का भाषा प्राचीनतमा?

उत्तर- संस्कृतभाषा

 

ख- शून्यस्य प्रतिपादनं कः अकरोत्?

उत्तर- आर्यभटृः

 

ग- कौटिल्येन रचितं शास्त्रं किम्?

उत्तर-  अर्थशास्त्रं

 

घ- कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?

उत्तर- कालिदासस्य भाषायाः

 

ड- काः अभ्युदयाय प्रेरयन्ति?

उत्तर- संस्कृतेस्य सूक्तयः

 

3- प्रश्‍नानाम् उत्तराणि एकवाक्येन लिखत-

क- सङ्गणकस्य कृते सर्वोत्तमा भाषा का?

उत्तर- सङ्गणकस्य कृते सर्वोत्तमा भाषा संस्कृतः अस्ति।

 

ख- संस्कृतस्य वाड्.मयम् कैः समृद्धमस्ति?

डततर- संस्कृतस्य वाड्.मयम् वेदैः, पुराणैः, नीतिषास्त्रेः, चिकित्साशास्त्रादिभिश्‍च समृद्धमस्ति।

 

ग- संस्कृतं किं शिक्षयति?

उत्तर- संस्कृतं सर्वभूतेषु आत्मवत् व्यवहारं कर्तुं शिक्षयति।

 

घ- अस्माभिः संस्कृतं किमर्थं पठनीयम्?

उत्तर- संस्कृतग्रन्थेषु समग्र जीवनपद्धिति वर्णिताः अतः वयं  संस्कृतं पठनीयम्।


4- इकारान्त- स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गति (प्रथमा)

 गतिः

गती

गतयः

मति (प्रथमा)

 मतिः

मती

 मतयः

बुद्धि (द्वितीया)

 बुद्धिम्

 बुद्धी

 बुद्धीः

प्रीति (द्वितीया)

 प्रीतिम्

प्रीती

 प्रीतीः

नीति (तृतीया)

नीत्या

नीतिभ्याम्

नीतिभिः

शान्ति (तृतीया)

 शान्त्या

 शांतिभ्याम्

 शांतिभिः

मति (चतुर्थी)

 मत्यै/मतये

 मतिभ्याम्

 मतिभ्यः

प्रकृति (चतुर्थी)

 प्रकृत्यै

प्रकृतिभ्याम्

प्रकृतिभ्यः

कीर्ति (पञ्‍चमी)

 कीर्त्याः / कीर्तेः

 कीर्तिभ्याम्

कीर्तिभ्यः

गीति (पञ्‍चमी)

 गत्याः

 गीतिभ्याम्

 गतिभ्यः

सूक्ति (षष्ठी)

 सूक्तः/सूक्त्याः

सूक्त्योः

सूक्तानाम्

धृति (सप्तमी)

 धृतौ/धृत्याम्

धृत्योः

धृतिषु

भीति (सप्तमी)

 भीतौ

 भीत्योः

भीतिषु

मति (सम्बोधन)

 हे मते!

 हे मती!

 हे मतयः

 

5- रेखांकितानि पदानि अधिकृत्य प्रश्‍ननिर्माणं कुरूत-

क- संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।

    - संस्कृते ज्ञानविज्ञानयोः काः सुरक्षितोऽस्ति?

 

ख- संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।

    - संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा?

 

ग- शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।

  -शल्यक्रियायाः वर्णनं के साहित्ये अस्ति?

 

घ- वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्त्व्यम्‌ ।

   - कान् प्रति अस्माभिः प्रियं व्यवहर्त्त्व्यम्‌?        

 

6- उदाहरणानुसारं पदानां विभक्तिं वचन´च लिखत-

     पदानि

विभक्तिः

वचनम्

संस्कृतेः

 षष्ठी

एकवचनम्

गतिः

 प्रथमा

 एकवचन

नीतिम्

द्वितिया

 एकवचन

सूक्तयः

 प्रथमा

 बहुवचन

शान्‍त्या

 तृतीया

 एकवचन

प्रीत्यै

चतुर्थी

 एकवचन

मतिषु

 सप्तमी

 बहुवचन

 

7- यथायोग्यं संयोज्य लिखत-

     

उत्‍तरम्‌

कौटिल्येन

अभ्युदयाय प्रेरयन्ति।

 अर्थशास्त्रं रचितम्।

चिकित्साशास्त्रे

 ज्ञानविज्ञानपोषकम्।

 चरकसुश्रुतयोः योगदानम्।

शून्यस्य आविष्कर्ता

 अर्थशास्त्रं रचितम्।

 आर्यभटः।

संस्कृतम्

 चरकसुश्रुतयोः योगदानम्।

 ज्ञानविज्ञानपोषकम्।

सूक्तयः

 आर्यभटः।

अभ्युदयाय प्रेरयन्ति

                  

ध्यातव्यम्

अस्मिन् पाठे संस्कृति-स्मृति-नीति-सूक्ति- परिस्थिति – पद्धति - दृष्टि- धृति-शान्ति-प्रीति- इत्यादयः शब्दाः प्रयुक्ताः सन्ति। एते शब्दाः गति- मति- शब्दवत् स्त्रीलिङ्गे प्रयुक्ताः भवन्ति।

एतेषां शब्दानां चतुर्थी- पञ्‍चमी-षष्ठी- सप्तमी- विभक्तीनामेकवचने द्वे द्वे रूपे भवतः। यथा- गत्यै-गतये, गत्याः-गतेः, गत्याम्- गतौ।

गणितशास्त्रम् – Mathematics; Comprises Arithmetic, Algebra and Geometry

चिकित्साशास्त्रम्- Medical Science (Administering remedies for medicine)

वास्तुशास्त्रम्- Architecture

रसायनशास्त्रम्- Chemistry

ज्योतिषशास्त्रम्- Astronomy

विमानशास्त्रम्- Aeronautics

 

 

 

  I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita