Class-7 (रुचिरा) अष्टमः पाठः त्रिवर्णः ध्वजः NCERT books/ CBSE Syllabus

 

अष्टमः पाठः

त्रिवर्णः ध्वजः

शब्दार्थाः

त्रिवर्णः ध्वजः

 तीन रंगो वाला झण्डा (तिरंगा झंडा)

tricolor flag

संलपन्ति

 वार्तालाप करते हैं/ करती हैं

talk

प्रस्तोष्यन्ति

 प्रस्तुत करेंगे/ करेंगी

will present

मोदकानि

लड्डू

a kind of sweet

ऊर्जस्वितायाः

ऊर्जा की

of energy

अराः

 तीलियाँ

spokes

उत्तोलनम्

 ऊपर उठाना/फहराना

hoisting

                  

अभ्यासः

1- शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’ इति लिखत-

 

क- अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। आम्

ख-ध्वजे हरितवर्णः शान्‍तेः प्रतीकः अस्ति।

ग- ध्वजे केशरवर्णः शक्त्याः सूचकःअस्ति।

घ- चक्रे त्रिंशत् अराः सन्ति।

ड- चक्रं प्रगतेः द्योतकम्। आम्

 

2- अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-

      पदानि-विभक्तिः- वचनम्

यथा- त्रणायाम्-षष्ठी- बहुवचनम्

     

समृद्धेः

 षष्ठी

एकवचन

वर्णानाम्

 षष्ठी

बहुवचन

उत्साहस्य

षष्ठी

एकवचन

नागरिकैः

तृतीया

बहुवचन

सात्त्विकतायाः

 षष्ठी

एकवचन

प्राणानाम्

षष्ठी

बहुवचन

सभायाम्

सप्तमी

बहुवचन

 

3- एकपदेन उत्तरत-

 

क- अस्माकं ध्वजे कति वर्णाः सन्ति?

उत्तर- त्रिवर्णः

 

ख- त्रिवर्णे ध्वजः शक्त्याः सूचकः कः वर्णः?

उत्तर-केशरवर्णः

 

ग- अशोकचक्रं कस्य द्योतकम् अस्ति?

उत्तर- अशोकचक्र प्रगतेः न्यायश्‍च द्योतक अस्ति।

 

घ- त्रिवर्णः ध्वजः कस्य प्रतीकः?

उत्तर- त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रीय स्वस्य च प्रतीक।

 

4- एकवाक्येन उत्तरत-

 

क- अस्माकं ध्वजस्य श्‍वेतवर्णः कस्य सूचकः अस्ति?

उत्तर- अस्माकंध्वजस्य श्‍वेतवर्णः सत्यस्य सूचकः अस्ति।

 

ख- अशोकस्तम्भः कुत्रं अस्ति?

उत्तर- अशोक स्तम्भः सारनाथे अस्ति।

 

ग- त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?

उत्तर - त्रिवर्णध्वजस्य स्वतंत्रतादिवसे गणतंत्रदिवसं च उत्तोलनं भवति।

 

घ- अशोकचक्रे कति अराः सन्ति?

उत्तर- अशोकचक्रे चतुर्विंशतिः अराः सन्ति।



5- अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्‍ननिर्माणं कुरुत-

 

क- अस्माकं त्रिवर्णध्वजः विश्‍वविजयी भवेत्।

- अस्माकं कः विश्‍वविजयी भवेत्?

 

ख- स्वधर्मात् प्रमादं वयं न कुर्याम।

उत्तर- स्वधर्मात्‌ किम् वयं न कुर्याम?

 

ग-   एतत् सर्वम् अस्माकं नेतॄणां सद्बुद्धेः सत्फलम्। 

उत्तर- एतत् सर्वम् अस्माकं नेतॄणां कस्य सत्फलम्?

 

घ- शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।

उत्तर- केशां समक्षं विजयः सुनिश्चितः भवेत्?

 

6- उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-

   

शब्दाः

विभक्तिः

 एकवचनम्

 द्विवचनम

बहुवचनम्

पटिृका

षष्ठी

 पटिृकायाः

 पटिृकयोः

पटिृकानाम्

अग्निशिखा

सप्तमी

 अग्निशिखायाम्

अग्निशिखायोः

 अग्निशिखानाम्

सभा

 चतुर्थी

 सभायैः

 सभाभ्याम्

 सभाभ्यः

अहिंसा

द्वितीया

 अहिंसाम्

 अहिंसे

 अहिंसाः

सफलता

 पञ्‍चमी

सफलतायाः

 सफलताभ्याम्

 सफलताभ्यः

सूचिका

 तृतीया

 सूचिकया

सूचिकायाभ्याम्

 सूचिकाभिः

 

7- समुचितमेलनं कृत्वा लिखत-

 

उत्तर

केशरवर्णः

प्रगतेः न्यायस्य च प्रवर्तकम्।

शौर्यस्य त्यागस्य च सूचकः।

हरितवर्णः

 22 जुलाई 1947 तमे वर्षे जातम्।

सुषमायाः उर्वरतायाः च सूचकः।

अशोकचक्रम्

शौर्यस्य त्यागस्य च सूचकः।

प्रगतेः न्यायस्य च प्रवर्तकम्।

त्रिवर्णः ध्वजः

 सुषमायाः उर्वरतायाः च सूचकः।

स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

त्रिवर्णध्वजस्य स्वीकरणं

 स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।

22 जुलाई 1947 तमे वर्षे जातम्।

 

 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita