Class-7 (रुचिरा)एकादशः पाठः - समवायो हि दुर्जयः NCERT books/ CBSE Syllabus

 

एकादशः पाठः

समवायो हि दुर्जयः

 

शब्दार्थाः

पुरा

 पहले, पुराने समय में

ago

शुण्डेन

 सूँड से

by trunk

नीडम्

 घोंसले को

nest

विशीर्णानि

 नष्ठ हो गए

destroyed

तमुपेत्य (तम्+उपेत्य)

 उसके पास जाकर

approaching him

मध्याह्ने

 दोपहर में

at noon

निमील्य

 बंद करके

closing

स्थास्यति

 रुक जाएगा

will stay

स्फोटयिष्यति

 फोड़ देगा

will spoil

तृषार्तः (तृषा+आर्तः)

प्यास से पीड़ित

thirsty

गर्तः

 गड्ढा

pit

तथा कृते

 वैसा करने पर

doing so

अनुसृत्य

 अनुसरण करके

following

पतितः

 गिर गया

fell down

मृतः

 मर गया

died

चोक्तम् (च+उक्तम्)

 और कहा गया है

and said

दुर्जयः

 कठिनता से जीतने योग्य

difficult to win

बहुनामप्यसाराणाम् (बहूनाम् + अपि + असाराणाम्)

 अनेक निर्बलों का

several weak ones

समवायः

 समूह, संगठन

group

 

अभ्यासः

1- प्रश्‍नानाम उत्तराणि एकपदेन लिखत-

 

क- वृक्षे का प्रतिवसति स्म?

उत्तर- वृक्षे चटका प्रतिवसति स्म।

 

ख- वृक्षस्य अधः कः आगतः?

उत्तर- वृक्षस्य अधः प्रमत्तः गजः आगत।

 

ग- गजः केन शाखाम् अत्रोटयत्?

उत्तर- गजः वृक्षस्य शाखाम् अत्रोटयत्।

 

घ- काष्ठकूटः चटकां कस्याः समीपम् अनयत्?

उत्तर- काष्कूटः चटकां मक्षिकायाः समीपम् अनयत्।

 

ड- मक्षिकायाः मित्रं कः आसीत्?

उत्तर- मक्षिकायाः मित्रं मण्डूकः आसीत्।

 

2- रेखांकितानि पदानि आधृत्य प्रश्‍ननिर्माणं कुरुत-

 

क- कालेन चटकायाः सन्ततिः जाता।

     -कालेन कस्याः सन्ततिः जाता।?

 

ख- चटकायाः नीडं भुवि अपतत्।

    - चटकायाः क भूवि अपतत्?

 

ग- गजस्य  वधेनैव मम दुःखम् अपसरेत्।

   - कस्य वधेनैव मम दुःखम् अपसरेत्?

 

घ- काष्ठकूटः चञ्‍च्‍वा गजस्य नयने स्फोटयिष्यति।

   -काष्ठकूटः कया गजस्य नयने स्फोटयिष्यति?

 


3- मञ्‍जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

  करिश्यामि, गमिष्यति, अनयत्, पतिष्यति, स्फोटयिष्यति, त्रोटयति

 

क- काष्ठकूटः चञ्‍च्वा गजस्य नयने स्फोटयिष्यति

ख- मार्गे स्थितः अहमपि शब्दं करिष्यामि

ग- तृषार्तः गजः जलाशयं गमिष्यति

घ- गजः गर्ते पतिष्यति

ड- काष्ठकूटः तां मक्षिकायाः समीपं अनयत्

च- गजः शुण्डेन वृक्षशाखाः त्रोटयति

 

4- प्रश्‍नानाम् उत्तराणि एकवाक्येन लिखत-

 

क- चटकायाः विलापं श्रुत्वा काष्ठकूटः तां किम् अपृच्छयत्?

उत्तर- चटकायाः विलापं श्रुत्वा काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत्-‘भद्रे,किमर्थं विलपसि?’

 

ख- चटकायाः काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिका किम् अवदत्?

उत्तर- चटकायाः काष्ठकूटस्य च वार्तां श्रुत्वा मक्षिका अवदत् मम् मित्रं मण्डूकः अस्ति। शीघ्रं तमुपेत्यय यथोचितं करिष्यामः।’

 

ग- मेघनादः मक्षिकां किम् अवदत्?

उत्तर- मेघनादः मक्षिकाम् अवदत्  ‘यथाहं कथयामि तथा कुरूतम्।

 

घ- चटका काष्ठकृटं किम् अवदत्?

उत्तर- चटका काष्ठकुटं अवदत् , ‘’दुष्टेनैकेन गजेन मम सन्ततिः नाशिता। तस्य गजस्य व्धेनैव मम दुःखमपसरेत्‌।‘’

 

5- उदाहरणामनुसृत्य रिक्तस्थनानि पूरयत-

क-    

पुरुषः

 एकवचनम्

 द्विवचनम्

 बहुवचनम्

प्रथमपुरुषः

 पठिष्यति

पठिष्यतः

 पठिष्यन्ति

प्रथमपुरुषः

 पतिष्यति

 पतिष्यतः

पतिष्यन्ति

प्रथमपुरुषः

मरिष्यति

 मरिष्यतः

 मरिष्यन्ति

 

ख- 

पुरुषः

 एकवचनम्

 द्विवचनम्

 बहुवचनम्

मध्यमपुरुषः

 गमिष्यसि

 गमिष्यथः

 गमिष्यथ

मध्‍यमपुरुषः

 धाविष्यसि

 धाविष्यथः

 धावष्यथ

मध्‍यमपुरुषः

 क्रीडिष्यासि

 क्रीडिष्यथः

 क्रीडिष्‍यथ

 

ग- 

पुरुषः

 एकवचनम्

 द्विवचनम्

 बहुवचनम्

उत्तमपुरुषः  

 लेखिष्यामि

 लेखिष्यावः

 लेखिष्यामः

उत्तमपुरुषः

 हसिष्यामि

हसिष्यावः

 हसिष्यामः

उत्तमपुरुषः

दक्ष्यामि

दृक्ष्यावः

द्रक्ष्यामः

 

6- उहादरणानुसारं ‘स्म’ शब्दं योजयित्वा भूतकालिकक्रियां रचयत-

यथा - अवसत्- वसति स्म।

अपठत्

 पठति स्म।

अत्रोटयत्

 त्रोयति स्म।

अपतत्

 पतति स्म।

अपृच्छत

पृच्छति स्म।

अवदत्

 वदति स्म।

अनयत्

 नयति स्म।

 

7- कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-

 

क- एका बालिका मधुरं गायति।  (एकम्, एका, एकः)

ख- चतस्त्रः कृषकाः कृषिकर्माणि कुर्वन्ति। (चत्वारः, चतस्त्रः, चत्वारि)

ग- तानि पत्राणि सुन्दराणि सन्ति। (ते, ताः, तानि)

घ- धेनवः दुग्धं ददन्ति। (ददाति, ददति, ददन्ति)

ड- वयं संस्कृतम् अपठाम। (अपठम्, अपठन्, अपठाम)

 

 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita