Class-7 (रुचिरा) सप्तमः पाठः सङ्कल्पः सिद्धिदायकः NCERT books/ CBSE Syllabus

 

सप्तमः पाठः

सङ्कल्पः सिद्धिदायकः

शब्दार्थाः

पतिरूपेण

 पति के रूप में

as husband

एतदर्थम् (एतद्+अर्थम्)

 इसके लिये

for this

अवाञ्छत्

 चाहती थी

desired

मात्रे

 माता से

to mother

चिन्ताकुला

 चिन्ता से परेशान

perturbed by anxiety

मनीषिता

 चाहा गया, इच्छित

desired

तादृषः

 वैसा

like

अभिलाषः

 इच्छा

desire

तपसा

 तपस्या से

by penance

प्राप्स्यामि

 प्राप्त करूँगी

will get

जीवनाभिलाषः(जीवन+अभिलाषः)

 जीवन की चाह

life’s desire

आकुलितम्

 परेशान

desperate

साकम्‌

साथ

with

निष्क्रामति

 निकल जाती है

goes out, exists

मनसा

 मन से

by heart/mind

वचसा

वचन से

by word

कर्मणा

 कर्म से

by act

तपति स्म

 तपस्या करती थी

performed penance

स्थण्डिले

 नंगी भूमि पर

on barren field

शिलायाम्

 चटृान पर

on rock

स्वपिति स्म

 सोती थी

slept (look rest)

तपः प्रभावात्

 तपस्या के प्रभाव से

because pf penance

अतपः

 तपस्या की

performed penance

अगतिः

 गतिहीनता

absence of movement

अधीतवती

 पढ़ ली

studied

सम्पादितवती

 सम्पन्न किया

performed

प्रथिता

 प्रसिद्ध हो गयी

became famous

आतुरहृदये

 हे व्याकुल हृदयवाली

agitated one

नेपथ्ये

 परदे के पीछे

from backstage

आश्रमवटुः

 आश्रम का ब्रह्मचारी

pupil from hermitage

झटिति

 जल्दी से

quickly

क्रियार्थम्

 तप के लिये

for penance

पूजोपकरणम् (पूजा+उपकरणम्)

 पूजा की सामग्री

means for worship

सुलभम्

 आसानी से प्राप्त

easily available

धर्मसाधनम्

 धर्म का साधन

means of religious work

तुष्णीम्

 चुप

silent

आकुलीभूय

 परेशान होकर

being disturbed

उपहसति

 उपहास करता है

makes fun

अन्यथा

 अन्य प्रकार से

otherwise

श्मशाने

श्मशान में

in the cremation ground

अड़्‍गरागः

अड़्गलेप

anointment

परिजनाः

 मित्र गण

friends

भूतगणाः

 भूतों की टोली

hosts of ghosts

वाचाल

 बड़बोला

babbler

अपसर

 दूर हट

keep away

यथार्थम्

 वास्तविक

true/real

पापभाग्

पापी

sinful

पृष्ठतः

 पीछे से

from behind

परित्यज्य

 छोड़कर

after leaving

कम्पते

 काँपती है

trembles

प्रीतः

 प्रसन्न

pleased

सङ्कल्पेन

 सङ्कल्पेन से

with firm desire

अद्यप्रभृति

 आज से

from today

क्रीतदासः

 खरीदा हुआ नौकर

a slave

विनतानना

 नीचे की ओर मुँह की हुई

keeping downward face

विहसति

 मुस्कुराती है

smiles

 

अभ्यासः

1- उच्चारणं कुरुत-

अभवत्

अकथयत्

अगच्छत्

न्यवेदयत्

 अपूजयत्

 स्वपिति

तपति

प्राविशत्

 अवदत्

वदति स्म

 वसति स्म

 रक्षति स्म

व्दति

 चरति स्म

 करोति स्म

गच्छति स्म

 अकरोत्

 पठति स्म

 

2- उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-

क- एकवचनम्- द्विवचनम्-बहुवचनम्

यथा- वसति स्म- वसतःस्म- वसन्तिस्म

 पूजयति स्म

पूजयतः स्म

पूजयन्ति स्म

रक्षति स्म

 रक्षतः स्म

 रक्षन्ति स्म

चरति स्म

 चरतः स्म

चरन्ति स्म

क्रोति

 कुस्तः

 कुर्वन्ति स्म

 

ख- पुरुषः- एकवचनम्- बहुवचनम्

यथा- प्रथमपुरुषः- अकथयत्-अकथयताम्-अकथयन्     

प्रथमपुरुषः

 अपूजयते

अपूजयताम्

 अपूजयन्

प्रथमपुरुषः

 अरक्षत्

 अरक्षताम्

 अरक्षन्

  

ग- पुरुषः- एकवचनम्- द्विवचनम्- बहुवचनम्

यथा- मध्यमपुरुषः- अवसः-अवसतम् -अवसत     

मध्यमपुरुषः

 अपूजयः

 अपूजयतम्

 अपूजयत

मध्यमपुरुषः

 अचरः

 अचरतम्

 अचरत

 

घ- पुरुषः- एकवचनम्- द्विवचनम्- बहुवचनम्

यथा- उत्तमपुरुषः-अपठम्- अपठाव- अपठाम

उत्तमपुरुषः

 अलिखम्

अलिखाव

अलिखाम

उततमपुरुषः

 अरचयम्

 अरचयाव

अरचयाम

 

3- प्रश्नानानाम् उत्तराणि लिखत-

 

क- तपः प्रभावात् के सखायः जाताः?

उत्तर-तपः प्रभावात् हिंस्त्रपश्‍वोऽपि सखायः जाताः।

 

ख- पार्वती तपस्यार्थं कुत्र अगचछत्?

उत्तर- पार्वती तपस्यार्थं गौरीशिखरं अगच्छत्।

 

ग- कः श्मशाने वसति?

उत्तर- शिवः श्मशाने वसति।

 

घ- शिवनिन्दां श्रुत्वा का क्रुद्धा जाता?

उत्तर- शिवनिंदा श्रुत्वा पार्वती कुद्धा जाता।

 

ड- वटुरूपेण तपोवनं कः प्राविशत्?

उत्तर-वटुरूपेण तपोवनं शिवः प्रविशत्।

 

4- कः/का  कं/कां  प्रति कथयति- कः/का - कम्/काम्

यथा- वत्से! त्पः कठिनं भवति? माता -पार्वतीम्  

 

 

कः/का

कम् / काम्‌

 अहं तपः एव चरिष्यामि।

पार्वती

मातभ्य्

 मनस्वी कदापि धैर्यं न परित्यजति।

पार्वती

विजयाम्

 अपर्णा इति नाम्ना त्वं प्रथिता।

विजया

पार्वतीम्

 पार्वति! प्रीतोऽस्मि तव संड.कल्पेन।

शिवः

 पार्वतीम्

 ष्षरीरमाद्यां खलु धर्मसाधनम्।

वटुरूपधारीशिवः

 पार्वतीम्

च्

 अहं तव क्रीतदासोऽस्मि।

शिवः

पार्वतीम्

 

5-प्रश्‍नानाम् उत्तराणि लिखत-

 

क- पार्वती क्रुद्धा सती किम् अवदत्?

उत्तर- जगति न कोऽपि शिवस्य यथार्थ स्वरूपं जानाति।

 

ख-कः पापभाग् भवति?

उत्तर- यः शृ‍णोति सोऽपि पापभाग् भवति।

 

ग-पार्वती किं कर्त्तुम्‌ ऐच्छत्?

उत्तर- पार्वती तपस्यां कर्त्तुम्‌ ऐच्छत्।

 

घ- पार्वती कया साकं गौरीशिखरं गच्छति?

उत्तर- पार्वती विजया साकं गौरीशिखरं गच्छति।

 


6- म्ञ्‍जूषातः पदानि चित्वा समानार्थकानि पदानि लिखत-

   मता, मौनम्, प्रस्तरे, जन्तवः, नयनानि

 

शिलायां-प्रस्तरे

पशवः- जन्तवः

अम्बा- माता

नेत्राणि-नयनानि

तूष्णीम्-मौनम्

 

7- उदाहरणानुसारं पदरचनां कुरुत-

यथा-वसति स्म- अवसत्

 पश्‍यति स्म

 अपश्‍यत्

 तपति स्म

अतपत्

 चिन्तयति स्म

 अचिन्तयत्

 वदति स्म

 अवदत्

 गच्छति स्म

 अगच्छत्

 

यथा- अलिखत्- लिखति स्म।

 अकथयत्

 कथयति स्म।

 अनयत्

 नयति स्म।

 अपठत्

 पठति स्म।

 अधावत्

धावति स्म।

 अहसत्

 हसति स्म।

 

 

ध्यातव्यम्

‘स्म’ इत्यस्य प्रयोगः।

 

यदा वर्तमानकालिकैः धातुभिः सह ‘स्म’ इत्यस्य प्रयोगः भवति तदा ते घातवः भूतकालिकक्रियाणाम् अर्थ प्रकटयन्ति।

 

यथा- पठति स्म- पढ़ता था।

गच्छति स्म- जाता था।

 

पञ्‍चाग्निव्रतम्- चतसृषु दिक्षु अग्निम् आधाय सूर्यस्य निर्निमेषदर्शनं पञ्‍चाग्निव्रतम्।

अपर्णा- तपस्याक्रमे पर्णानामपि भक्षणं पार्वती त्यक्तवतो अतः सा अपर्णा नाम्ना प्रसिद्धा।

 

 

 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita