Class-7 (रुचिरा)चतुर्थः पाठः हास्यबालकविसम्मेलनम् NCERT books/ CBSE Syllabus

 

चतुर्थः पाठः

हास्यबालकविसम्मेलनम्

शब्दार्थाः

अधः

 नीचे

downwards

कोलाहलम्

 शोर

noise

काव्यहन्तारः

 काव्य को नष्ट करने वाले

destroyers of poetry

कालयापकाः

 समय बर्बाद करने वाले

whiling away the time

धुरन्धराः

 अग्रणी, श्रेष्ठ

the best

एहि

 आयें, आइए

please come

करतलध्वनिना

 तालियों से

with clapping sounds

अरसिकेभ्यः

 नीरस जनों को

to the disinterested (persons)

स्वकीयम्

 अपने

own

मादृषाः

 मेरे जैसे

like me

हस्तलाघवम्

 हाथ की सफ़ाई

band’s work

तुन्दस्य

 तोंद के

enlarged belly

आवर्तयन्

 फेरता हुआ

putting hands all over

धार्यताम्

धारण करें

please

परान्नम् (परा + अन्नम्)

 दूसरों के अन्न को

other’s food

पौष्टिकः

 पुष्टि देने वाला

nourishing

प्रत्यर्पणम् (प्रति+अर्पणम्)

 लौटाना

repaying

अवशिष्टम्

 बचा हुआ शेष

remaining

उत्प्रेरितः

 प्रेरित होकर

being inspired

श्रावयति

 सुनाता है

recites

भोज्यलोलुपम्

 खाने का लोभी

greedy for food

 

अभ्यासः

1-उच्चारणं कुरूत-

उपरि

अधः

उच्चैः

नीचैः

बहिः

अलम्

कदापि

अन्तः

 पुनः

कुत्र

कदा

एकदा

 

2- मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत-

अलम्, अन्तः, बहिः, अधः, उपरि

 

क- वृक्षस्य उपरि खगाः वसन्ति।

ख- अलम् विवादेन्।

ग- वर्षाकाले गृहात् बहिः मा गच्छ।

घ- म´चस्य  अधः श्रोतारः उपविष्टाः सन्ति।

ड- छात्राः विद्यालयस्य अन्तः प्रविषन्ति।

 

3- अशुद्धं पदं चिनुत-

 

क- गमन्ति, यप्च्छन्ति, पृच्छन्ति, धावन्ति। (गमन्ति)

ख- रामेण, गृहेण, सर्पेण, गजेण।  (ग्रहेण)

ग- लतया, मातया, रमया, निषया। (मातया)

घ- लते, रमे, माते, प्रिये। (माते)

ड- लिखति, गर्जति, फलति, सेवति। (सेवति)

 

4- मञ्जूषातः समानार्थकपदानि चित्वा लिखत-

प्रसन्नतायाः, चिकित्सकम्, लब्ध्वा, शरीरस्य, दक्षाः

 

  प्राप्य- लब्ध्वा

  कुषलाः- दक्षाः

  हर्षस्य- प्रसन्नतायाः  देहस्य- शरीरस्य

  वैद्यम्- चिकित्सकम्


5- अधोलिखितानां प्रशनानाम् उत्तराण एकपदेन लिखत-

क- मञ्चे कति बालकवयः उपविष्टाः सन्ति?

उत्तर- मञ्चे चत्वारः बालकवयः उपविष्टाः सन्ति?

ख- के कोलाहलं कुर्वन्ति?

उत्तर- श्रोतारः कोलाहलं कुर्वन्ति।

ग- गजाधरः कम् उद्दिष्य काव्यं प्रस्तौति?

उत्तर-गजाधरः भाज्यलोलुचं उद्दिष्य काव्यं प्रस्तौति।

घ- तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति?

उत्तर- तुन्दिलः तुन्दस्य उपरि हस्तै आवर्त्तयति।

ड- लोके पुनःपुनः कानि भवन्ति?

उत्तर- लोके पुनः पुनः शरीराणि भवन्ति।

च- किं कृत्वा घृतं पिबेत्?

उत्तर- श्रृणं कृत्वा घृतं पिबेत्।

 

6- मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरूत-

नासिकायामेव, वारंवारम्, खड्‍गेन, दूरम्, मित्रता, मक्षिका, व्यजनेन, उपाविशत्, छिन्ना, सुप्तः, प्रियः

 

   पुरा एकस्य नृपसय एकः प्रियः वानरः आसीत्। एकदा नृपः सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम्  उपाविशत्। यद्यपि  वानरः  वारंवारम् व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविषति स्म। अन्ते सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरम् गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत्। अत एवोच्यते- ‘मूर्खजनैः सह मित्रता नोचिता।’

 

7- विलोमपदानि योजयते-

   अधः- नीचैः

   अन्तः- सुलभम्

   दुर्बुद्धेः-उपरि

   उच्चैः-बहिः

   दुर्लभम्-सुबुद्धेः

 

अधः

  उपरि

अन्तः

 बहिः

दुर्बुद्धेः

 सुबुद्धिः

उच्चैः 

 नीचैः

दुर्लभम्

 सुलभम्

 

 

ध्यातव्यम्

अस्मिन् पाठे अधः, अन्तः, बहिः, नीचैः, पुनः इत्याीदीनि अव्ययपदानि सन्ति। एषां त्रिषु लिड़्‍गेषु, त्रिषु वचनेषु सर्वासु विभक्तिषु च एकमेव रूपं भवति, विकारो न जायते।

उक्तञ्च -

        सदृषं त्रिषु लिड.गेषु सर्वासु च विभक्तिषु।

        वचनेषु च सर्वेषु यत्र व्येति तदव्ययम्।।

 

 

 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog



 

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita