Class-7 (रुचिरा) प्रथमः पाठः सुभाषितानि/NCERT book/CBSE Syllabus

 

प्रथमः पाठः

सुभाषितानि

शब्दार्थाः

पृथिव्याम्

 धरती पर

on the earth

सुभाषितम्

 सुन्दर वचन

good saying

मूढ़ैः

 मूर्खो के द्वारा

by fools

पाषाणखण्डेषु

 पत्थरों के टुकड़ो में

in stone pieces

रत्नसंज्ञा

 रत्न का नाम

name of precious stone

विधीयते

 किया/ समझा जाता है

to be done/given

धार्यते

 धारण किया जाता है

Bears

तपते

 जलता है

Burns/heats

वाति

 बहता है/ बहती है

Blows

वायुश्‍च (वायुः+च)

 पवन भी

Air

प्रतिष्ठितम्

 स्थित है

Situated

तपसि

 तपस्या में

In penance

शौर्ये

  बल में

In bravery

नये

 नीति में

In policy

विस्मयः

 आश्‍चर्य

wonder

बहुरत्ना

 अनेक रत्नों वाली

Possessing many Jewells

वसुन्धरा

 पृथिवी

earth

सद्भिरेव (सद्भिः + एव)

 सज्जनों के साथ ही

With gentlemen

सहासीत (सह+आसीत)

 साथ बैठना चाहिए

Should sit together

कुर्वीत

 करना चाहिए

should

सद्धिर्विवादम् (सद्धिः+ विवादम्)

 सज्जनों के साथ झगड़ा

 Quarrel with gentleman

क्षमावशीकृतिर्लोके

संसार में क्षमा (सबसे बड़ा) वशीकरण है

Forgiveness is an enchantment in the world

नासद्भिः (न +असद्धिः)

 असज्जन लोगो के साथ नहीं

Not with ungentlemanly people

धनधान्यप्रयोगेषु

धनधान्य के प्रयोग में

In the use of wealth

संग्रहेषु

 संग्रहों में, संचय करने में

In accumulation

त्यक्तलज्जः

 संकोच या भीरूता को छोड़नेवाला

One who has given up shyness

शान्तिखड्गः

 शान्ति की तलवार

Sword of peace

 

अभ्यासः

1- सर्वान्  श्लोकान् सरस्वरं गायत।

2- यथायोग्यं श्लोकांशाकन् मेलयत-

 

उत्तर

धनधान्यप्रयोगेषु

 नासद्भिः किञ्चिदाचरेत्।

विद्यायाः संग्रहेषु च।

विस्मयो न हि कत्तर्व्यः

 त्यक्तलज्जः सुखी भवेत्।

 बहुरत्ना वसुन्धरा।

सत्येन धार्यते पृथ्वी

 बहुरत्ना वसुन्धरा।

 सत्येन तपते रविः।

सभ्दिर्विवादं मैत्रीं च

विद्यायाः संग्रहेषु च।

 नासद्भिः किञ्चिदाचरेत्।

आहारे व्यवहारे च

 सत्येन तपते रविः।

त्यक्तलज्जः सुखी भवेत्।

 

3- एकपदेन उत्तरत-

 

क- पृथिव्यां कति रत्नानि?

उत्तर- पृथिव्यां त्रीणि रत्नानि।

 

ख- मूढ़ैः कुत्र रत्नसंज्ञा विधीयते?

उत्तर- मूढ़ैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।

 

ग- पृथिवी केन धार्यते?

उत्तर- पृथिवी सत्येन धार्यते।

 

घ- कै  सड़्‍गतिं कुर्वीत?

उत्तर- सद्‍भिः सड़्‍गतिं कुर्वीत।

 

ड- लोके वशीकृतिः का?

उत्तर- लोके वशीकृतिः क्षमा।

 

4- रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

क- सत्येन वाति वायुः।

    - केन वाति वायुः?

 

ख- सद्भिः एव सहासीत।

   - काभिः एव सहासीत्?

 

ग- वसुन्धराः बहुरत्ना भवति।

   - का बहुरत्ना भवति?

 

घ- विद्यायाः संग्रहेषु त्यक्तलज्जः  सुखी भवेत्।

   - काः संग्रहेषु त्यक्तलज्जः सुखी भवेत्?

 

ड- सद्भिः मैत्रीं कुर्वीत।

  - सद्भिः किम् कुर्वीत?

 

5- प्रश्नानामुत्तराणि लिखत-

क- कुत्र विस्मयः न कत्तर्व्यः ?

उत्तर- दाने, तपसि, शौर्ये, विज्ञाने, नये च विस्मयः न कत्तर्व्यः ।

ख- पृथिव्यां त्रीणि रत्नानि कानि?

उत्तर- पृथिव्यां अनं, जलं, सुभाषितं च त्रीणि रत्नानि सन्ति।

ग- त्यक्तलज्जः कुत्र सुखी भवेत्?

उत्तर- त्यक्तलज्जः आहारे विहारे च सुखी भवेत्।

 

6- मञ्‍जूषातः पदानि चित्वा लिड़्‍गानुसारं लिखत-

    रत्नानि

वसुन्धरा

सत्येन

सुखी

 अन्नम्

वह्निः

 रविः

पृथ्वी

संड़्‍गतिम्

 

पुँल्लिड़्‍गम्

 स्त्रीलिड़्‍गम्

नपुसकलिड़्‍गम्

सत्येन

वसुन्धरा

रत्नानि

रविः

पृथ्वी

अन्नम्

वह्निः  

संड.गतिम्

 

सुखी

 

 

 

7- अधोलिखितपदेषु घातवः के सन्ति?

पदम

धातुः

करोति

कृ

पश्य

दृश्

भवेत्

भू

तिष्ठति

 स्था

 



 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita