Class-7 (रुचिरा) पञ्‍चदशः पाठः लालनगीतम् NCERT books/ CBSE Syllabus

 

पञ्‍चदशः पाठः

लालनगीतम्

 

शब्दार्थाः,

उदिते

 उगने पर, निकलने पर

on the rise

नदति

 आवाज/ ध्वनि करता है

rings

उच्चैः

 ऊँची आवाज में, जोर से

loudly

ढक्का

 नगाड़ा

drum

सेलति

 डगमगाती है, हिलती डुलती है

shakes

डयन्ते

 उड़ते हैं

fly

चित्रपतङ्गाः

 तितलियाँ

butterflies

वर्णेः

 रंगो से

with colours

विभाति

 सुशोभित होता है

shines

स्निग्धम्

 मुलायम, चिकना

soft

गहने

 घने

dense

विपिने

 जंगल में

in forest

नर्दति

 दहाड़ता है

roars

तुङ्गः

 ऊॅंचा

lofty, high

निवहति

 डोता है

carries

क्षिप्रम्

 जल्दी से, तेजी से

swiftly

भल्लुकः

 भालू

bear

करालम्

 भयानक

ferocious

करतालम्

 ताली

clapping

                    

अभ्यासः

1- गीतम् सरस्वरं गायत।

लालनगीतम्‌

उदिते सूर्ये धरणी विहसति।

पक्षी कूजति कमलं विकसति ॥1

 

नदति मन्दिरे उच्चैर्ढक्का।

सरितः सलिले सेलति नौका ।।2।।

 

पुष्पे पुष्पे नानारङ्गाः।

तेषु डयन्ते चित्रपतङ्गाः ॥3

 

वृक्षे वृक्षे नूतनपत्रम्।

विविधैर्वर्णैर्विभाति चित्रम् ।।4।।

 

धेनुः प्रातर्यच्छति दुग्धम्

शुद्धं स्वच्छं मधुरं स्निग्धम् ।।5।।

 

गहने विपिने व्याघ्रो गर्जति

उच्चैस्तत्र च सिंहः नर्दति ।।6।।

 

हरिणोऽयं खादति नवघासम्।

सर्वत्र च पश्यति सविलासम् ।।7।।

 

उष्ट्र: तुङ्गः मन्दं गच्छति ।

पृष्ठे प्रचुरं भारं निवहति ॥ 8

 

घोटकराजः क्षिप्रं धावति ।

धावनसमये किमपि न खादति ॥9

 

पश्यत भल्लुकमिमं करालम् ।

नृत्यति थथथै कुरु करतालम् ॥10

 

-सम्पदानन्दमिश्रः

 

2- एकपदेन उत्तरत-

क- का विहसति?

उत्तर- धरणी

 

ख- किम् विकसति?

उत्तर- कमलम्

 

ग- व्याघ्रः कुत्र गर्जति?

उत्तर- विपिने

 

घ- हरिणः किं खादति?

उत्तर- नवघासम्

 

ड- मन्दं कः गच्छति?

उत्तर- उष्ट्रः

 

3- रेखांकितपदानि आधृत्य प्रश्‍ननिर्माणं कुरूत-

क- सलिले नौका सेलति।

- सलिले का सेलति?

 

ख- पुष्पेषु चित्रपतङ्गाः डयन्ते।

- केषु चित्रपतङ्गाः डयन्ते?

 

ग- उष्ट्रः पृष्ठे भारं वहति।

-कः पृष्ठे  भार वहति?

 

घ- धावनसमये अष्वः किमपि न खादति।

- कदा अश्‍वः किमपि न खादति?

 

ड- सूर्ये उदिते धरणी विहसति।

- के उदिते धरणी विहसति?

 

4-मञ्‍जूषातः समानार्थकपदानि चित्वा लिखत-

   पृथिवी, देवालये, जले, वने, मृगः, भयङ्करम्

 

धरणी- पृथिवी    

विपिने- वने

करालम्- भयङ्करम्

हरिणः मृगः

सलिले- जले        

मन्दिरेः- देवालये

 


5-विलोमपदानि मेलयत्-

अ‍

उत्तरम्‌

मन्दम्

 नूतनम्

क्षिपम

नीचैः

 स्निग्धम्

 उच्चैः

कठोरः

 पर्याप्तम्

स्निग्धम्

पुरातनम्

 उच्चैः

 नूतनम्

अपर्याप्तम्

 क्षिप्रम्

 पर्याप्तम्

 

6- उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं ‘न’ इति लिखत-

क- धावनसमये अश्‍वः खादति। (न)

ख- उष्ट्रः पृष्ठे भारं न वहति। (न)

ग- सिंहः नीचैः क्रोशति। (न)

घ-पुष्पेषु- चित्रपतङ्गाः डयन्ते। (आम्)

ड- वने व्याघ्रः गर्जति। (आम्)

च- हरिणः नवघासम् न खादति। (न)

 

7- अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

यथा - चित्रपतंगः-प्रथमा-बहुवचने- चित्रपतंगः

 

भल्लुकः- तृतीया- एकवचने- भल्लूकः

उष्ट्रः- पञ्‍चमी-द्विवचने- उष्ट्राभ्याम्

हरिणः- सप्तमी-बहुवचने- हरिणेषु

व्याघ्रः- द्वितीया-एकवचने- व्याघ्रम्

घोटकराजः- सम्बोधन-एकवचने- हे घोटकराज!

 

8- चित्रं दृष्ट्वा मञ्‍जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

खगाः, विकसन्ति, कमलानि, उदेति, क्रीडन्ति, डयन्ते, सूर्यः, चित्रपतंगाः, कूजन्ति, बालाः

 


1.    खगाः आकाशे उड्यन्ते।

2.    स्रोवरं कमलानि विकसन्ति।

3.    सूर्य पूर्व दिशायाम् उदेति।

4.    बलाः उद्याने क्रीड़न्ति।

5.    कमलेषु चित्रपतङ्गः डयन्ते।

 

  I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


 

 

 

 

 

 

 

 

 

 

 

 

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita