Class-7 (रुचिरा) कारकम्‌ (सामान्यपरिचय:) NCERT books/ CBSE Syllabus

कारकम्‌

(सामान्यपरिचय:)

 

सामान्यतः षट्कारकाणि भवन्ति । यथा

 

कर्त्ता कर्म च करणं सम्प्रदानं तथैव च ।

अपादानाधिकरणम् इत्याहुः कारकाणि षट् ॥

 

(i) कर्तृकारकम्

(ii) कर्मकारकम्

(iii) करणकारकम्

(iv) सम्प्रदानकारकम्

(v) अपादानकारकम्

(vi) अधिकरणकारकम्

 

कर्त्तृकारकम्

 स्वतन्त्रः कर्त्ता क्रियायां यः स्वतन्त्रः प्रधानो वा भवति सः कर्त्ता । यथा- रामः ग्रामं गच्छति। अत्र गमनक्रियायां रामः स्वतन्त्रः वर्तते, अतः सः कर्तृकारकम् अस्ति। वाक्ये मुख्य कर्तरि प्रथमा, गौणे कर्तरि च तृतीया विभक्तिः भवति । यथा

(क) राम: ग्रामं गच्छति। (

ख) रामेण ग्राम: गम्यते।

 

कर्मकारकम्

कर्त्तुरीप्सिततमं कर्म कर्त्ता स्वक्रियया यम् अर्थम् अतिशयेन प्राप्तुम् इच्छति तत् कर्म भवति । यथा-बालक: विद्यालयं गच्छति। अत्र वाक्ये बालकः कर्त्ता भवति, गमनक्रियया विद्यालयः तस्य ईप्सिततमं वर्तते, अतः विद्यालय इति कर्मकारकं वर्तते. कर्मणि द्वितीया विभक्तिः, (कर्मवाच्ये) मुख्ये च प्रथमा विभक्तिः भवति, यथा

 

(क) बालक: विद्यालयं गच्छति।

(ख) बालकेन विद्यालयः गम्यते।

 

करणकारकम्

साधकतमं करणम्। क्रियासिद्धौ यत् अतिशयेन सहायकं भवति, तत् करणं भवति, यथा-श्यामः कलमेन लिखति। अत्र कर्तु: श्यामस्य लेखनक्रियायां कलम: अतिशयेन सहायकः, अतः कलम इति करणकारकं भवति। करणे तृतीया-विभक्तिः भवति ।

 

सम्प्रदानकारकम्

कर्मणा यमभिप्रैति स सम्प्रदानम् कर्त्ता दानक्रियया यं सम्बद्धुम् इच्छति तत् सम्प्रदानं भवति । यथा-देवदत्तः भिक्षुकाय भिक्षां ददाति। अत्र कर्त्ता देवदत्तः दानक्रियया भिक्षुकम् अभिप्रैति सम्बद्धुम् इच्छति। अतः भिक्षुकपदं सम्प्रदानकारकम् दाने चतुर्थी विभक्तिः भवति।

 

अपादानकारकम्

ध्रुवमपायेऽपादानम्। अपाये = विभागे, यत् ध्रुवम् अवधिभूतम् तत् दानं भवति, यथा- वृक्षात् फलं पतति। अत्र फलस्य विभागः वृक्षात् भवति, अतः वृक्षः ध्रुवः इति अपादानकारकम् । अपादाने पञ्चमी-विभक्तिः भवति ।

 

अधिकरणकारकम्-

आधारोऽधिकरणम् कर्तृकर्मनिष्ठक्रियायाः आधारभूतं यत् वर्तते, तत् करणं भवति, यथा- विद्यालये छात्राः पठन्ति। अत्र कर्तुः पठनक्रियायाः आधार: मालयः अधिकरणकारकम्। अधिकरणे सप्तमी विभक्तिः भवति।

 

उपपदविभक्तिः

 

पदम्‌ आश्रित्य या विभक्तिः सा उपपदविभक्तिः । यथा-

उभयतः - दोनों तरफ (द्वितीया) नदीम् उभयतः वृक्षाः सन्ति।

परितः - चारों तरफ (द्वितीया) विद्यालयं परितः प्राचीरम् अस्ति।

सर्वतः -  सभी तरफ (द्वितीया) ग्रामं सर्वतः कृषिक्षेत्राणि सन्ति।

प्रति - की ओर (द्वितीया) छात्र: विद्यालयं प्रति गच्छति।

निकषा - समीप में (द्वितीया) विद्यालयं निकषा उद्यानम् अस्ति।

धिक् -  निन्दा (द्वितीया) मूर्ख धिक्।

सह - सहित (तृतीया) बालिका बालकेन सह खेलति ।

विना - अतिरिक्त (तृतीया/पञ्चमी/द्वितीया) ज्ञानेन विना जीवनं वृथा।

अलम् - वारण (तृतीया) विवादेन अलम्।

समर्थ (चतुर्थी) मल्लः मल्लाय अलम्।

नमः - नमस्कार (चतुर्थी) पितृदेवाय नमः।

बहिः - बाहर (पञ्चमी) विद्यालयात् बहि: बालका: खेलन्ति ।

उपरि - ऊपर (पष्ठी) वृक्षस्य उपरि मर्कटा: क्रीडन्ति ।

अधः – नीचे (पष्ठी) वृक्षस्य अध: पथिक उपविशति

अन्तः - भीतर (पष्ठी) विद्यालयस्य अन्तः छात्रा: पठन्ति ।




 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita