Class-7 (रुचिरा) चतुर्दशः पाठः - अनारिकायाः जिज्ञासा NCERT books/ CBSE Syllabus

 

चतुर्दशः पाठः

अनारिकायाः जिज्ञासा

 

शब्दार्थाः

महती

 बड़ी

great

जिज्ञासा

 जानने की इच्छा

curiosity

अन्वभवत्

 अनुभव किया

felt

मनोविनोदाय

 मन प्रसन्न करने के लिए

for recreation

चिन्तयति

 सोचती है

thinks

अस्मरत्

 याद किया

remembered

सेतुः

 पुल

bridge

डदतरत् (उत्+अतरत्)

 उत्तर दिया

answered

प्रस्तराणि

 पत्थर

stones

सर्वकाराय

 सरकार के लिए

for the government

उद्घाटनार्थम्

 उद्घाटन के लिए

for the inauguration

निर्मान्ति

 निर्माण करते हैं/ बनाते हैं

construct

ददति

 देते हैं

give

 

अभ्यासः

1- उच्चारणं कुरुत-

मन्त्री

 निर्माणम्

 भ्रात्रा

कर्मकराः

 जिज्ञासा

 पित्रे

भ्रातृणाम्

 उद्घाटनार्थम्

पितृभ्याम्

नेतरि

अपृच्छत्

 चित्तयति

 

2- अधोलिखितानां प्रश‍नानां उत्तराणि लिखत-

क- कस्याः महती जिज्ञासा वर्तते?

उत्तर-अनारिकायाः महती जिज्ञासा वर्तते।

 

ख- मन्त्री किमर्थम् आगच्छति?

उत्तर-मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।

 

ग- सेतोः निर्माणं के अकुर्वन्?  

उत्तर-सेतोः निर्माणं कर्मकराः अकुर्वन्।

 

घ- सेतोः निर्माणाय कर्मकराः प्रस्तारणि कुतः आनयन्ति? 

उत्तर-सेतोः निर्माणाय कर्मकराः प्रस्तरान् पर्वतेभ्यः आनयन्ति।

 

ड- के सर्वकाराय धनं प्रयच्छन्ति?

उत्तर-प्रजाः सर्वकाराय धनं प्रयच्छन्ति।

 

3- रेखांकितदानि आधृत्य प्रश्‍ननिर्माणं कुरुत-

क- अनारिकायाः प्रश्‍नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।

- कस्याः प्रश्‍नैः सर्वोषां बुद्धिः चक्रवत् भ्रमति?

 

ख- मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।

- मन्त्री सेतोः किमर्थम् आगच्छति?

 

ग- कर्मकराः सेतोः निर्माणम् कुर्वन्ति।

- काः सेतोः निर्माणम् कुर्वन्ति?

 

घ- पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति।

- केभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवति?

 

ड- जनाः सर्वकाराय  देषस्य वकासार्थं धनं ददाति।

- जनाः कस्मै देशस्य विकासार्थं धनं ददाति?



4- उदाहरणानुसारं रूपाणि लिखत-

विभक्तिः

 एकवचनम्

 द्विवचनम्

 बहुवचनम्

प्रथमा

पिता

पितरौ

पितरः (पितृ)

      

भ्राता

 भ्रातरौ

 भ्रातरः (भ्रातृ)

द्वितीया

 दातारम्

दातारौ

 दातृन् (दातृ)

       

धातारम्

 धातारौ

 धातृम् (धातृ)

तृतीया

धात्रा

धात्राभ्याम्

धातृभिः (धातृ)

      

कत्रा

कर्तृभ्याम्

कतेृभिः (कर्तृ)

चतुर्थी

 नेत्रे

 नेतृभ्याम्

 नेतृभ्यः (नेतृ)

      

विधात्रे

 विधात्रेभ्याम्

विधात्रेभ्यः (विधातृ)

पञ्‍चमी

 कर्तुः

कर्तृभ्याम्

कर्तृ्भ्यः (कर्तृ)

        

हर्तुः

हर्तृभ्याम्

हर्तृभ्यः (हर्त्)

षष्ठी

 पितुः

पित्रोः

पितृणाम् (पितृ)

    

भ्रातुः

भ्रात्रौः

भ्रातृणाम् (भ्रातृ)

सप्तमी

 सवितरि

सवित्रोः

सवितृषु (सवित्)

       

अभिनेतरि

 अभिनेत्रोः

 अभिनेतृषु (अभिनेतृ)

सम्बोधनम्

 हे जामात!

 हे जामातरौ!

 हे जामातरः (जामातृ)

          

हे नप्तः!

 हे नप्तरौ

 हे नप्तरः! (नप्तृ)

 

5- कोष्ठकेभ्यः समुचतपदानि चित्वा रिक्तस्थानानि पूरयत-

क- अहं प्रातः पित्रा सह भ्रमणाय गच्छामि। (पित्रा/ पितुः)

ख- बाला आपणात् भ्रात्रे फलानि आनयति। (भ्रातुः/ भ्रात्रे)

ग- कर्मकराः सेतोः निर्माणस्य कत्तारः  भवन्ति। (कर्तारम्/ कत्तारः)

घ- मम पिता तु एतेषां प्रष्नानाम् उत्तराणि अददात्। (पिता/ पितरः)

ड- तव भ्रातरौः कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/ भ्रातरौ)

 

6- चित्रं दृष्‍ट्‍वा मञ्‍जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

   धारयन्ति, बालाः, वसयानम्, छत्रम्, ते, आरोहन्ति, वर्षायाम्



बलाः वर्षायाम् छत्रम् धारयन्ति।

ते बसयानम् आरोहन्ति।

चालकः बसयानम् चालयन्ति।

 

7- अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रश्‍नाः

 अनारिका स्व पितरम अनकेः प्रश्‍नाः पृच्छति।

नवीनः

 नद्य उर्पार नवीनः सेतुः निर्मितः।

प्रातः

 अहं प्रातः उत्थाय उद्यानम् गच्छामि।

आगच्छति

 रामः स्वमित्रेण सह विद्यालयम् आगच्छति।

प्रसन्नः

 अघंः अहम् अतीव प्रसन्नः अस्मि।

 

 

  I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


 

 

 

 

 

 

 

 

 

 

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita