Class-7 (रुचिरा) द्वितीयः पाठः - दुर्बुद्धिः विनष्यति/NCERT book/CBSE Syllabus

 

द्वितीयः पाठः

दुर्बुद्धिः विनष्यति

शब्दार्थाः

सरः

 तालाब

Pond

कूर्मः/ कच्छपः

 कछुआ

turtle

प्रतिवसति स्म

 रहता था

was living

धीवराः

 मछुआरे

fishermen

मत्स्यकूर्मादीन्

 मछली, कछुआ आदि को

fishes, turtle etc.

मारयिष्यामः

 मारेंगे

shall kill

मैवम् (मा+एवम्)

  ऐसा नहीं

not so

ह्रदम्

 तालाब को

to the pond

धारयताम्

धारण करें

hold

पक्षबलेन

 पंखो के बल से

with the strength of wings

अपायः

 हानि

harm

नीयमानम्

 ले जाते हुए

being carried

अवलोक्य

देखकर

looking

लम्बमानम्

 लटकते हुए को

swinging

 

उड्डीयते

 उड़ रहा है

flying

विस्मृत्य

 भूल कर

forgetting

भस्म

 राख

ashes

सुह्रदाम्

 मित्रों का/ के/की

of friends

हितकामानाम्

 कल्याण की इच्छा रखनेवाले का/के/की

of wellwishers

अभिनन्दति

प्रसन्नतापूर्वक स्वीकार करता/ करती है

welcomes

दुर्बुद्धिः

 दुष्ट बुद्धि वाला

crooked

 

अभ्यासः

 

1- उच्चारणं कुरुत-

फल्लोत्पलम्

अवलम्ब्य

पक्त्वा

कम्बुग्रीवः

 आवाभ्याम्

 भक्षयिष्यामि

उक्तवान्

 ह्रदम्

 सुह्रदाम्

भवद्भ्याम्

 उड्डीयते

 भ्रष्टः

 

2- एकपदेन उत्तरत-

क- कूर्मस्य किं नाम आसीत्?

उत्तर- कूर्मस्य नाम कम्बुग्रीवः आसीत्।

 

ख- सरस्तीरे के आगच्छन्?

उत्तर- सरस्तीरे धीवराः आगच्छन्।

 

ग- कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?

उततर- कूर्मः आकाशमार्गेण अन्यत्र गन्तुम् इच्छति।

 

घ- लम्बमानं कूर्मं दृष्ट्वा के अधावन्?

उत्तर- लमबानं कूर्मं दृष्ट्वा पौराः अधावन् ।


3- अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत-

                                             

कः कथयति

कं प्रति कथयनि

प्रातः यद् उचितं तत्कत्र्तव्यम्।

हंसौ

कूर्मं  प्रति

अहं भवद्भ्यां सह आकाषमार्गेण गन्तुम् इच्छामि।

कूर्मेः

हंसौ प्रति

अत्र कः उपायः?

हंसौः

कूर्मं प्रति

अहम् उत्तरं न दास्यामि।

कूर्मः

हंसौ प्रति

यूयं भस्म खादत।

कूर्मः

पौरौ प्रति

 

4- मञ्‍जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-

  अभिनन्दति-भक्षयिष्यामः- इच्छामि- वदिष्यामि- उड्डीयते-प्रतिवसति स्म

 

क- हंसाभ्यां सह कूर्मोऽपि उड्डीयते

ख- अहं किञ्‍चिदपि न वदिष्यामि

ग- यः हितकामानां सुह्रदां वाक्यं न अभिनन्दति

घ- एकः कूर्मः अपि तत्रैव प्रतिवसति स्म

ड- अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि

च- वयं गृहं पीत्वा कूर्मं भक्षयिष्यामः

 

5- पूर्णवाक्येन उत्तरत-

 

क- कच्छपः कुत्र गन्तुम् इच्छति?

उत्तर कच्छपः हंसाभ्याम् सह आकाशमार्गेण अन्यत्रगन्तुम् इच्छति।

 

ख- कच्छपः कम् उपायं वदति?

उत्तर- कच्छपः उपायं वदति ‘युवां काष्ठदण्डम् एकं चञ्‍च्वा धारयतम्। अहं काष्ठदण्डमध्ये अवलंम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।’

 

ग- लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन्?

उत्तर- लम्बमानं कूर्मं दृष्ट्वा गोपालकाः अवदन् “हंहो! महादाश्चर्यम्। हंसाभ्यां सह कूर्मोऽपि उड्डीयते।“

 

घ- कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?

उत्तर- कूर्मः मित्रयोः वचनं विस्मृत्य अवदत् ‘यूयं भस्म खादत’।

 

6- घटनाक्रमानुसारं वाक्यानि लिखत-

 

क- कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।

ख- पौराः अकथयन्- वयं पतितं कूर्मं खादिष्यामः।

ग- कूर्म हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

घ- केचित् धीवराः सरस्तीरे आगच्छन्।

ड- कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

च- लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।

छ-कूर्मः आकाशात् पतितः पौरेः मारितश्‍च।

ज- वयं श्‍वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।

 

उत्तर-

क- कूर्म हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

ख- केचित् धीवराः सरस्तीरे आगच्छन्।

ग- वयं श्‍वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।

घ- कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

ड-कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।

च- लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।

छ-  पौराः अकथयन्- वयं पतितं कूर्मं खादिष्यामः।

ज- कूर्मः आकाशात् पतितः पौरेः मारितश्‍च।

 

7- मञ्‍जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

  जलाशयम्, अचिन्तयत्, वृद्धः,  दुःखिताः, कोटरे, वृक्षस्य, सर्पः, आदाय, समीपे

 

एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म। काकाः दुःखिताः आसन्। तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्। वृक्षस्य समीपे जलाषयः आसीत्। तत्र एका राजकुमारी स्नातुं   जलाशयम् आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम्  आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्। अतः एवोक्तम्- उपायेन सर्वं सिद्धयति।

 

ध्यातव्यम्

इयं कथा ‘पञ्‍चतन्त्रम्’ इति ग्रन्थात् सम्पादितं कृत्वा उद्धृता। पञ्‍चतन्त्रस्य लेखकः विष्णुशर्मा। पञ्‍चनां तन्त्राणं समाहारः पञ्‍चतन्त्रम् इति। अतः पञ्‍चतन्त्रस्य पञ्‍चभागाः सन्ति-मित्रभेदः, मित्रलाभः, सन्धिविग्रहः, लब्धप्रणाशः अपरीक्षित- कारकञ्‍च।

अस्मिन् पाठे अनवसरे भाषणेन कथं सर्वनाशः भवतीति दर्शितम्। क्वचित् मौनं कार्यसाधकं भवति। यथोक्तम्-

                    विभूषणं मौनमपण्डितानाम्।

                    मूर्खो हि शोभते तावत् यावत् किञ्‍चिन्न भाषते।


 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita