Class-7 (रुचिरा)षष्ठः पाठः सदाचारः NCERT books/ CBSE Syllabus

 

षष्ठः पाठः

सदाचारः

शब्दार्थाः

रिपुः

शत्रु

enemy

उद्यमः

 परिश्रम

hard work

शरीरस्थः

 शरीर में स्थित

existing in the body

अवसीदति

 दुःखी होता है।

become sorrow

शवः

 आने वाला कल

tomorrow

कुर्वीत

 करना चाहिए

should do

पूर्वाह्‍णे

 दोपहर से पहले

in the forenoon

आपराह्‍णिकम्

 दोपहर के बाद करने योग्य कार्य

work to be done in afternoon

अनृतम्

झूठ  

lie

सनातनः

 सदा से चला आ रहा हो

eternal

स्यात्

 हो

should be

औदार्यम्

 उदारता

generosity

ऋजुता

 सरलता

simplicity

मृदुता

कोमलता

softness

कौटिल्यम्

 कुटिलता, टेढ़ापन

wickedness

सेवेत

 सेवा करनी चाहिए

should serve

परिवर्जयेत्

 बचना चाहिए

should avoid

वाचा

 वााणी से

by speech

 

अभ्यासः

1- सर्वान् श्लोकान् सरस्वरं गायत।

 

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।

नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।1।।

 

श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम्|

नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ।।2।।

 

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।

प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ।।3।।

 

सर्वदा व्यवहारे स्यात् औदार्यं सत्यता तथा ।

ऋजुता मृदुता चापि कौटिल्यं न कदाचन ।।4।।

 

श्रेष्ठं जनं गुरुं चापि मातरं पितरं तथा ।

मनसा कर्मणा वाचा सेवेत सततं सदा ।।5।।

 

मित्रेण कलहं कृत्वा न कदापि सुखी जनः ।

इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत् ।।6।।

 


2- उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्ष ‘न’ इति लिखत-

 

क-  प्रातः काले ईष्वरं स्मरेत्।  आम्

ख- अनृतं ब्रूयात्। न

ग- मनसा श्रेष्ठजनं सेवेत।  आम्

घ- मित्रेण कलहं कृत्वा जनः सुखी भवति। न

ड- श्‍वः कार्यम् अद्य कुर्वीत।  आम्   

 

3- एकपदेन उत्तरत-

क- कः न प्रतीक्षते?

उत्तर- मृत्युः

ख- सत्यता कदा व्यवहारे स्यात्?

उत्तर- सर्वदा

ग- किं ब्रूयात्?

उत्तर- सत्यं

घ- केन सह कलहं कृत्वा नरः सुखी न भवेत्?

उत्तर- मित्रेण

ड- कः महारिपुः अस्माक शरीरे तिष्ठति?

उत्तर- आलस्य

 

4- रेखांकितपदानि आधृत्य प्रश्‍ननिर्माणं कुरूत-

क-  मृत्युः न प्रतीक्षते।

- कः न प्रतीक्षते?

ख- कलहं कृत्वा नरः दुःखी भवति।

-किम् कृत्वा नरः दुःखी भवति?

ग- पितरं कर्मणा सेवेत।

- कम् कर्मणा सेवेत?

घ- व्यवहारे मृदुता श्रेयसी।

-व्यवहारे का श्रेयसी?

ड- सर्वदा व्यवहारे ऋजुता विधेया।

- व्यवहारे कदा ऋजुता विधेया?

 

5- प्रशनमध्ये, त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थक-वाक्यानि रचयत-

उत्तर- क-मनसा मातरं पितरं च सेवेत्।                  

ख- सत्यं प्रियं च ब्रूयात्।

ग- वाचा गुरुं सेवेत।

घ- सत्यं अप्रियं च न ब्रूयात्।

ड- व्यवहारे कदाचन् कौटिल्यं नस्यात्।

च- श्रेष्ठजनं कर्मणा सेवेत।

छ- व्यवहारे सर्वदा औदार्यं स्यात्।

ज- अनृतं प्रियं च न ब्रूयात्।

 

6- म्ञ्‍जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

तथा, , कदाचन, सदा, , अपि

 

क- भक्तः तथा ईश्वरं स्मरति।

ख- असत्यं वक्तव्यम्।

ग- प्रियं अपि सत्यं वदेत्।

घ- लता मेधा विद्यालयं गच्छतः।

ड- सदा कुशली भवान्?

च- महात्मागान्धी कदाचन अहिंसां न अत्यजत्।

 

7- चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-

लिखति, कक्षायाम्, श्यामपट्टे, लिखन्ति, सः, पुस्तिकायाम्, शिक्षकः, छात्राः, उत्तराणि, प्रश्‍नम्, ते

 

1.   एषाः कक्षा।

2.   कक्षायाम् छात्राः स्थास्यन्ति।

3.   तत्र बालिकाः अपि सन्ति।

4.   शिक्षकः श्यामपट्टे लिखति।   

5.    छात्राः पुस्तिकायाम् उत्तराणि लिखन्ति।      



 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita