Class-7 (रुचिरा) नवमः पाठः - अहमपि विद्यालयं गमिष्यिामि NCERT books/ CBSE Syllabus

 

नवमः पाठः

अहमपि विद्यालयं गमिष्यिामि

शब्दार्थाः

प्रतिवेशिनी

 पड़ोसन

neighbour

प्रेषय

 भिजवा दो

send

श्‍वः

 आने वाला कल

tomorrow

गृहघण्टिका

घण्टी

bell

अष्टवर्षदेशीया

 लगभग आठ साल की

approximately eight years old

क्षमा

 समर्थ

able to do

भवत्सदृशानाम्

 आप जैसों का

like yours

अस्मदसदृशानाम्

हम जैसों का

people like us

स्वोदरपूर्त्तिरेव (स्व+उदरपूर्त्ति+एव)

  अपना पेट भरना ही

to arrange for food

मद्यपः

 शराब पीने वाला

drunker

महार्घताकाले

 महंगाई के समय में

in today’s age of dearness?

पादत्राणम्

 जूते

shoes

                 

अभ्याासः

1- उच्चारण कुरूत-

अग्रिमदिने, षड्वादने, अष्टवर्षदेशीया, अनुगृहणातु, भवत्सदृषानाम्, गृहसञ्‍चालनाय, व्यवस्थायै, महार्घताकाले, अद्यैवास्याः, करतलवादसहितम्!

 

2- एकपदेन उत्तराणि लिखत-

क- गिरिजायाः गृहसेविकायाः नाम किमासीत्?

उत्तर- गिरिजायाः गृहसेविकायाः नाम दर्शना आसीत्।

 

ख- दर्शनायाः पुत्री कति वर्षीया आसीत्?

उत्तर- दर्शनायाः पुत्री अष्टवर्षीया आसीत्।

 

ग- अद्यत्वे शिक्षा अस्माकं कीदृशः अधिकारः?

उत्तर- अद्यत्वे शिक्षा अस्माकं मौलिक अधिकारः।

 

घ- दर्शनायाः पुत्री कथं नृत्यति?

उत्तर- दर्शनायाः पुत्री उल्लासेन सह करतलवादेन सहितं नृत्यति।

 

3- पूर्णवाक्येन उत्तरत-

क- अष्टवर्षदेशीया दर्शनायाः पुत्री किं समर्थाऽसीत्?

उत्तर- अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य गृहस्य सम्पूर्ण कार्यं कर्तुम समर्था: आसीत्।

 

ख- दर्शना कति गृहाणां कार्य करोति स्म?

उत्तर- दर्शना पञ्‍च-षड् गृहाणां कार्य करोति स्म।

 

ग- मालिनी स्वप्रतिवेषिनी प्रति किं कथयति?

उत्तर- मालिनी स्वप्रतिवेषिनी प्रति कथयति  गिरिजे मम पुत्रः मादुल गृहं प्रति प्रतिसिथतः काचिद् अन्या कामपि महिला कार्यायं जातसि तहि प्रेषय।

 

घ- अद्यत्वे छात्राः विद्यालये किं किं निःशुल्कं प्राप्नुवन्ति?

उत्तर- अद्यात्वे छात्राः विद्यालये गणवेषं, पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम् माध्याह्नभोजनम्, छात्रवृत्तिम् इत्यादिकं सर्वमेव प्राप्स्यन्ति।



4- रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरूत-

क- मालिनी द्वारमुद्‌घाटयति।

उत्तर- का द्वारमुद्घाटयति?

 

ख- शिक्षा सर्वेषां बालानां मौलिकः अधिकारः।

उत्तर- शिक्षा केषाम् मौलिकः अधिकारः?

 

ग- दर्शना आश्‍चर्येण मालिनीं पश्यति।

उत्तर- दर्शना आश्‍चर्येण कं पश्यति?

 

घ- दर्शना तस्याः पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरूतः स्म।

उत्तर- दर्शनाः तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं कुरूतः स्म?

 

5- संधि विच्छेदं पूरयत्-

क-   ग्रामं प्रति- ग्रामम् + प्रति        

ख-   कार्यार्थम्‌ - कार्यम् + अर्थम्

ग-     करिष्यित्येषा- करिष्यति + एषा    

घ-     स्वोदरपूर्त्तिः – स्व + उदरपूर्त्तिः

ङ-   अप्येवम्- अपि + एवम्

 

6- (अ) समार्नााकपदानि मेलयत-

 

 उत्तरम्‌   

आश्‍चर्येण

 पठनस्य

विस्मयेन

उल्लासेन

 समयः

प्रसन्नतया

परिवारस्य

 प्रसन्नतया

कुटुम्बस्य

अध्ययनस्य

 विस्मयेन

पठनस्य

कालः

 कुटुम्बस्य

 समयः

 

(आ) विलोमपदानि मेलयत-

उत्तरम्‌

क्रेतुम्

 दूरस्थम्

विक्रेतुम्

श्‍वः

 कथयति

कह्म

ग्रामम्

 विक्रेतम्

नगरम्

समीपस्थम्

 ह्यः

 दूरस्थम्

पृच्छति

 नगरम्

कथयति

 

7- विशेषणपदैः सह विशेष्यपदानि योजयत-

       

उत्तरम्‌

सर्वेषाम्

 बालिकानाम

बालिकानाम्

मौलिकः

 विद्यालयम्

अधिकारः

एषा

 बालकानाम्

अल्पवयस्का

सर्वकारीयम्

 अधिकारः

विद्यालयम्

समीपस्ये

गणवेषम्

विद्यालये

सर्वासाम्

 अल्पवयस्का

बालिकानाम्

निःशुल्कम्

 विद्यालये

गणवेषम्

 

 

ध्यातव्ययम्

‘सर्वे पठन्तु अग्रे सरन्तु’ च इति भावनामङ्गीकृत्य विकसितोऽयं एकः संवादात्मकः पाठः। प्रायेण आर्थिकदृष्ट्रया दरिद्रपरिवारेषु लघु लघु बालकाः चायादिविपणिसु अन्येषु च गृहेषु कार्ये नियोजताः क्रियन्ते येन धनस्य अर्जनं भवेत् तेषां गृहस्य कार्य चलेत्। एवं कृते ते जनाः स्वसंततीः शिक्षायाः मौलिकाधिकारात् वञ्चयन्ति। प्रारम्भे शिक्षा यःकेवलं संवैधानिकोऽधिकार आसीत् स इदानीं मौलिकाधिकारः जातः। इमामेव भवानां बोधयितुं पाठेऽसिमन प्रयत्नो विहितः।

               

 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita