Class-7 (रुचिरा)दशमः पाठः - विश्‍वबन्धुत्वम् NCERT books/ CBSE Syllabus

 

दशमः पाठः

विश्‍वबन्धुत्वम्

 

शब्दार्थाः

व्यसने

 व्यक्तिगत संकट पर

during individual crisis

दुर्भिक्षे

 अकाल पड़ने पर

during famine

राष्ट्रविप्लवे

 राष्ट्र/ देश पर आपदा आने पर

during national crisis

विश्‍वबन्धुत्वम्

 विश्‍व के प्रति भाई चारा

universal brotherhood

विश्‍वसन्ति

विश्‍वास करते हैं

believe

स्वकीयम्

 अपना

own

उपेक्षाभवम्

 अनादर की भावना

disregard

विद्वेषस्य

 शत्रुता का

of hatred

अवरूद्धः

 बाधित

obstructed

स्पर्धाः

 होड़, मुकाबला

competition

ध्यातव्यम्

 ध्यान देना चाहिए

should attend

ज्ञायते

 जाना जाता है

known

समत्वेन

 समान भाव से

equally

अपहाय

 छोड़कर

giving up

परो वेति

 अथवा पराया

or others

लघुचेतसाम्

 क्षुद्र ह्रदय वालों का

of narrow minded people

वसुधैवः (वसुधा+एव)

धरती ही

only the earth

कुटुम्बकम्

 परिवार

family

अभ्यासः

1- उच्चारणं कुरुत-

दुर्भिक्षे

राष्ठ्रविप्लवे

विष्वबन्धुत्वम्

थ्वष्वसन्ति

 उपेक्षाभावम्

विद्वेषस्य

ध्यातव्यम्

दुःखभाक्

 प्रदर्शयन्ति

 

2- मञ्‍जूषातः समानार्थकपदानि चित्वा लिखत-

परस्य, दुःखम्, आत्मानम्, बाधितः, परिवारः, सम्पन्नम्, त्सक्त्वा, सम्पूर्णे

 

स्वकीयम्- आत्मानम्

अवरूद्धः- बाधितः

कुटुम्बकम्- परिवारः

अन्यस्य-परस्य

अपहाय- त्यक्त्वा

समृद्धम्- सम्पन्नम्

कष्टम्- दुःखम्

निखिले- सम्पूर्णे

 

3- रेखांकितानि पदानि संशोध्य लिखत-

क- छात्राः क्रीड़ाक्षेत्रे कन्दुकात् क्रीड़न्ति।

      छात्राः क्रीड़ाक्षेत्रे कन्दुकेन् क्रीड़न्ति।

 

ख- ते बालिकाः मधुरं गायन्ति।

     ताः बालिकाः मधुरं गायन्ति।

 

ग- अहं पुस्तकालयेन पुस्तकानि आनयामि।

     अहं पुस्तकालयात् पुस्तकानि आनयामि।

 

घ- त्वं किं नाम?

     तव किं नाम?

 

ड- गुरुं नमः।

      गुरवे नमः।



4- मञ्‍जूषातः विलोमपदानि चित्वा लिखत-

   अधुना, मित्रतायाः, लघुचतसाम्, गृहीत्वा, दुःखिनः, दानवाः

 

शत्रुतायाः

 मित्रतायाः

पुरा

 अधुना

मानवाः

 दानवाः

उदारचरितानाम्

लधुचेतसाम्

सुखिनः

 दुःखिनः

अपहाय

 गृहीत्वा

 

5- अधोलिखितपदानां लिङ्ग, विभक्तिं वचनञ्‍च लिखत-

पदानि

 लिङ्गम्

विभक्तिः

वचनम्

बन्धुः

 पुल्लिङ्गम्

प्रथमा

एकवचन

देशान्

 पुल्लिङ्गम्

द्वितीया

बहुवचन

घृणायाः

 स्त्रीलिङ्गं

 पञ्‍चमी/षष्ठी

एकवचन

कुटुम्बकम्

 नपुसकलिङ्गम्

प्रथमा/द्वितीया

एकवचन

राायाम्

 स्त्रीलिङ्गं

सप्तमी

एकवचन

ज्ञानविज्ञानयोः

 नपुसकलिङ्गम्

षष्ठी/सप्तमी

द्विवचन

 

6- कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

क- विद्यालयम् उभयतः वृक्षाः सन्ति।  (विद्यालय)

      कृष्णम् उभयतः गोपालिकाः।  (कृष्ण)

ख- ग्रामं परितः गोचारणभूमिः।  (ग्राम)

     मन्दिरम् परितः भक्ताः। (मन्दिर)

ग- सूर्याय नमः। (सूर्य)

     गुरवे नमः। (गुरु)

घ- वृक्षस्य उपरि खगाः। (वृक्ष)

     अश्‍वस्य उपरि सैनिकः। (अश्‍व)

 

7- कोष्ठकात् समुचितं पदं चित्वा रिक्त्स्थानानि पूरयत-

क- हरये नमः।  (हरिं/ हरये)

ख- ग्रामम् परितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)

ग- अम्बायै नमः। (अम्बायाः/ अम्बायै)

घ- मञ्‍चस्य उपरि अभिनेता अभिनयं करोति। (मञ्‍चस्य / मञ्‍चम्‌)

ड- पितरम् उभयतः पुत्रौ स्तः। (पितरम्/ पितुः)

                      

ध्यातव्यम्

क्रियामाधृत्य यंत्र द्वितीयातृतीयाद्या विभक्तयः भवन्ति, ताः 'कारकविभक्तयः' इत्युच्यन्ते। यथा-रामः ग्रामं गच्छति। बालकाः यानेन यान्ति इत्यादयः ।।

 

पदमाश्रित्य प्रयुक्ता विभक्तिः 'उपपदविभक्तिः' इत्युच्यते।

 

यथा ग्रामं परितः वनम् । रामेण सह लक्ष्मणः गच्छति। अत्र 'परितः' इति योगे ग्रामपदात् द्वितीया तथा च 'सह' इति योगे उपपदविभक्तिः अस्ति। पदात् प्रयुक्ता तृतीया

 

 

 

 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


 

 

 

 

 

 

 

 

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita