Class-7 (रुचिरा)द्वादशः पाठः - विद्याधनम् NCERT books/ CBSE Syllabus

 

द्वादशः पाठः

 विद्याधनम्

 

शब्दार्थाः

चैरहार्यम्

 चोरो के द्वारा चुराने योग्य

to be stolen by a thief

राजहार्यम्

 राजा के द्वारा छीनने योग्य

to be attacked by a king

भ्रातृभाज्यम्

 भाइयों के द्वारा बाँटने योग्य

to be divided among brothers

भारकारि

 भार बढ़ाने वाली

burden

प्रच्छन्नगुप्तम्

 अत्यन्त गुप्त

hidden

भोगकरी

 भोग का साधन उपलब्ध कराने वाली

giving objects of pleasure

परा

 सबसे बड़ी

the greatest

राजसु

 राजाओ में

among king

केयूराः

 बाजूबन्द

bracelets

चन्द्रोज्जवला (चन्द्र+उज्जवला)

 चन्द्रमा के समान चमकदार

as bright as the moon

विलेपनम्

शरीर पर लेप करने योग्य सुगन्धित द्रव्य (चन्दन, केसर आदि)

anointing

नालङ्कृता (न+अलङ्कृता)

 नहीं सजाया हुआ

undecorated

मूर्धजाः

 वेणी चोटी

plait (hair)

वण्येका (वाणी+एका)

एकमात्र वाणी

speech alone

समलङ्करोति

 अचछी तरह सुशोभित करती है

decorates

संस्कृता

 संस्कारयुक्त (परिष्कृत)

well cultured

धार्यते

 धारण की जाती है

is born

क्षीयन्तेऽखिलभूषणानि (क्षीयन्ते+अखिलभूषणानि)

 सम्पूर्ण आभूषण नष्ट हो जाते हैं

all ornaments perish

भाग्यक्षये

 अच्छे दिन बीत जाने पर

when good days end

आश्रयः

 सहारा

helper

कामदुघा

 इचछानुसार फल देने वाली

yielding all desired objects

सत्कारायतनम्

 सम्मान का केन्द्र या समूह

storehouse of respects

रत्नैर्विना

 रत्नों से रहित

without Jewells

विद्याधिकारम्

 विद्या पर अधिकार

mastery over learning

तस्मादन्यमुपेक्ष्य (तस्मात्+अन्यम+उपेक्ष्य)

 अतः दूसरे सबको छोड़कर

therefore giving up others

 

अभ्यासः

1- उपयुक्तकथनानां समक्षम् ‘आम्’, अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

क- विद्या राजसु पूज्यते।  आम्

ख- वाग्यभूषणं भूषणं न।

ग- विद्याधनं सर्वधनेषु प्रधानम्। आम्

घ- विदेशगमने विद्या बन्धुजनः न भवति।

ड- सर्वं विहाय विद्याधिकारं कुरु। आम्

 

2- अधोलिखितानां पदानां लिङ्गं, विभक्तिं वचनञ्‍च लिखत-

पदानि

 लिङ्गं

 विभक्तिः

 वचनम्

नरस्य

पुल्लिङ्ग

षष्ठी

एकवचन

गुरूणाम्

 पुल्लिङ्ग

षष्ठी

बहुवचन

केयूराः

 नपुसकलिङ्ग

प्रथमा

बहुवचन

कीर्तिम्

 स्त्रीलिङ्ग

द्वितीया

एकवचन

भूषणानि

नपुसकलिङ्ग

प्रथमा

बहुवचन

 

3- श्लोकांशान् योजयत-

उत्तरम्‌

विद्या राजसु पूज्यते न हि धनम्

 हारा न चन्द्राज्जवलाः।

 विद्या विहीनः पशुः।

केयूराः न विभूषयन्ति  पुरुषम्

 न भ्रातृभाज्यं न च भारकारि।

 हारा न चन्द्रोज्जवलाः।

न चैरहार्यं न च राजहार्यम्

 या संस्कृता धार्यते।

 न भ्रातृभाज्यं न च भारकारि।

सत्कारायतनं कुलस्य महिमा

विद्या-विहीनः पशुः।

रत्नैर्विना भूषणम

वाण्येका समलङ्करोति पुरुषम्

 रत्नैर्विना भूषणम्

या संस्कृता धार्यते।

 

4- एकपदेन प्रश्‍नानाम् उत्तराणि लिखत-

क- कः पशुः?

उत्तर- विद्या-विहीनः।

 

ख- का भोगकरी?

उत्तर- विद्या

 

ग- के पुरुषं न विभूषयन्ति?

उत्तर- केयूराः

 

घ- का एका पुरुषं समलङ्करोति?

उत्तर- वाणी

 

ड-कानि क्षीयन्ते?

उत्तर- अखिलभूषणानि

 


5- रेखांकित अधिकृत्य प्रश्‍ननिर्माणं कुरुत-

क- विद्याविहीनः  नरः पशुः अस्ति।

    - विद्याविहीनः कः पशुः अस्ति?

 

ख- विद्या राजसु पूज्यते।

   - का राजसु पूज्यते?

 

ग- चन्द्राज्जवलाः हाराः पुरुषं न अलङ्कुर्वन्ति ।

   - चन्द्रोज्जवलाः पुरुषं नं अलङ्कुर्वन्ति ?

 

घ- पिता हिते नियुङ्क्ते ।

  - कः हिते नियुङ्क्ते ?

 

ड- विद्याधनं सर्वप्रधानं धनमसित।

   - विद्याधनं कथं धनमस्ति?

 

च- विद्या दिक्षु कीर्तिं तनोति।

   -विद्या केषु कीर्तिं तनोति?

 

6- पूर्णवाक्येन प्रश्‍नानाम् उत्तराणि लिखत-

क- गुरुणां गुरुः का अस्ति?

उत्तर- गुरुणां गुरुः विद्या अस्ति।

 

ख- कीदृषी वाणी पुरुषं समलङ्करोति?

उत्तर- संस्कृतः वाणीः पुरुषं समलङ्करोति।

 

ग- व्यये कृते किं वर्धते?

उत्तर- व्यये कृते विद्याधनं वर्धते।

 

घ- भाग्यक्षये आश्रयः कः?

उत्तर- भाग्यक्षये आश्रयः विद्या अस्ति।

 

7- मञ्‍जूषातः पुँल्लिङ्ग – स्त्रीलिङ्ग - नपुसकलिङ्गपदानि चित्वा लिखत-

विद्या, धनम्, संस्कृता, कुसुमम्, मूर्धजाः, पशुः, गुरुः, रतिः

 

पुँल्लिङ्ग  

स्त्रीलिङ्ग

नपुसकलिङ्गम्‌

 हाराः

अलड.कता

 भूषणम्

 पशुः

विद्या

धनम्

 गुरुः

संस्कृता

सततम्

  

रतिः    

कुसुमम्

             

 

मूर्धजाः

 

 I would like to express my gratitude to Mrs. Manju Gautam for contributing all the chapters of Ruchira part-2 on this blog


Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita