Class-6 (रुचिरा) पञ्चदशः पाठः मातुलचन्द्रः!! /NCERT book/CBSE Syllabus

 

पञ्चदशः पाठः

मातुलचन्द्रः!!

शब्दार्थाः

मातुलचन्द्र!

चन्दामामा!

Uncle (Maternal) Moon

कुतः(अव्यय)

कहाँ से

From where

अतिशयविस्तृतः   

अति विशाल

Very stretched, extended

दृश्‍यते

दिखता है/ दिखती है

It looks

क्‍वचित् (अव्यय)  

कहीं भी

anywhere

प्रायास्यसि

जाओगे/जाओगी

will go

गेहम्

घर को

home

किरसि      

बिखेरते हो/ बिखेरती हो

scatter

धवलम्      

सफेद वस्त्र

white

चन्द्रिकावितानम्   

फैली हुई चाँदनी

extensive moonlight

तारकखचितं

तारों से शोभित

adorned with stars

सितपरिधानम्

सफेद वस्त्र

white clothes

मह्यम्

मुझे

to me

त्वरितम्‌

शीघ्र

fast, as soon as

एहि

आओ

come

श्रावय

सुनाओ

make me listen

वर्धय

बढ़ाओ

increase

 


अभ्यासः

1- बालगीतं साभिनयं सरस्वरं गायत।

2- पद्यांशान् योजयत-

मातुल! किरसि 

 सितपरिधानम्

तारकखचितं

 श्रावय गीतिम्

त्वरितमेह मां

 चन्द्रिकावितानम्

अतिशयविस्तृत

 कथं न स्नेहम्

धवलं तव

 नीलाकाशः

.

मातुल! किरसि 

 कथं न स्नेहम्

तारकखचितं

  सितपरिधानम्

त्वरितमेह मां

 श्रावय गीतिम्

अतिशयविस्तृत

 नीलाकाशः

धवलं तव

 चन्द्रिकावितानम्

 

3- पद्यांशेषु रिक्तस्थानानि पूरयत-

क- प्रिय मातुल! वर्धय में प्रीतिम्।

ख- कथं प्रयास्यसि मातुलचन्द्र

ग- नैव दृष्यते क्वचिदवकाशः।

घ- मह्यम्‌ दास्यसि मातुलचन्द्र!।

ड- कथमायासि  भो! मम गेहम्।

 

4- प्रशनाम् उत्तराणि लिखत-

क- अस्मिन् पाठे कः मातुलः?

उत्तर- अस्मिन् पाठे चंद्रः मातुलः।

 

ख- नीलाकाशः कीदृषः अस्ति?

उत्तर- नीलाकाशः अतिशय विस्तृतः अस्ति।

 

ग- मातुलचन्द्रः किं न किरति?

उत्तर- मातुलचंद्रः स्नेहं न किरति।

 

घ- किं श्रावयितुं शिशुः चन्द्रं कथयति?

उत्तर- गीतिम् श्रावयिंतु शिशुः चन्द्रं कथयति।

 

ड- चन्द्रस्य सितपरिधानं कथम् अस्ति?

उत्तर- चन्द्रस्य सितपरिधानं तारकखचितं अस्ति।

 

5- उदाहरणानुसारं अधोलिखितपदानि सम्बोधने परिवर्तयत-

यथा -  चन्द्रः - चन्द्र!

क- शिष्यः - शिष्य!

ख- गोपालः - गोपाल!

यथा-  बालिका - बालिके!

क- प्रियंवदा - प्रियवंदे!

ख- लता - लते!

यथा- फलम् - फल!

क- मित्रम् - मित्र!

ख-  पुस्तकम् - पुस्तक!

यथा- रविः - रवे!

क- मुनिः - मुने!

ख- कविः - कवे!

यथा-   साधुः- साधो!

क- भानुः - भानो!

ख- पशुः – पशो!

यथा- नदी - नदि!

क- देवी - देवि!

ख- मानिनी - मानिनि!

 

6- मञ्जूषातः उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

कुतः, कदा, कुत्र, कथं, किम्

 

क- जगन्नाथपुरी कुत्र अस्ति?

ख- त्वं कदा पुरीं गमिष्यसि?

ग- गड.गानदी कुतः प्रवहति?

घ- तव स्वास्थ्यं कथं अस्ति?

ड- वर्षाकाले मयूराः किम् कुर्वन्ति?

 

7- तत्समशब्दान् लिखत-

  मामा - मातुल

  मोर - मयूरः

  तारा - तारक

  कोयल - पिकः, कोकिला

  कबूतर - कपोत

I would like to thank Mrs. Manju Gautam for contributing all the chapters of Ruchira part-1 on this blog

Back to Table of Contents

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita