Class-6 (रुचिरा) परिशिष्टम्‌- कारक- विभक्ति- परिचयः/NCERT book/CBSE Syllabus

      

परिशिष्टम्‌

कारक- विभक्ति- परिचयः

 

 

शब्दरूपाणि

अकारान्त - पुँल्लिड्.ग -शब्दः

बालक

विभक्तिः

 एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

 बालकः

 बालकौ

 बालकाः

द्वितीया

 बालकम्

 बालकौ

 बालकान्

तृतीया

 बालकेन

 बालकाभ्याम्

 बालकैः

चतुर्थी

 बालकाय

 बालकाभ्याम्

 बालकेभ्यः

पञ्च्मी

 बालकात्

 बालकाभ्याम्

 बालकेभ्यः

षष्ठी

 बालकस्य

 बालकयोः

 बालकानाम्

सप्तमी

 बालके

 बालकयोः

 बालकेषु

सम्बोधनम्

 हे बालक!

 हे बालकौ!

 हे बालकाः!

एवमेव नृप - देव - राम - पितामह - पण्डित – इत्यादीनाम्‌ अकारान्त - पुल्लिंग - शब्दानां रूपाणि भवन्ति

 

आकारान्त- स्त्रीलिंड्ग-शब्दः

बालिका

विभक्तिः

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमा

बालिका

बालिके

बालिकाः

द्वितीया

बालिकाम्

बालिके        

बालिकाः

तृतीया

बालिकया

बालिकाभ्याम्

बालिकाभिः

चतुर्थी

बालिकायै

बालिकाभ्याम्

बालिकाभ्यः

पञ्चमी

बालिकायाः

बालिकाभ्याम्

बालिकाभ्यः

षष्ठी

बालिकायाः

बालिकयोः   

बालिकानाम्

सप्तमी

बालिकायाम् 

बालिकयोः

बालिकासु

सम्बोधनम्   

हे बालिके!

हे बालिके!    

हे बालिकाः!

.

एवमेव लता-रमा-माला-कलिका-इत्यादीनाम् आकारान्त-स्त्रीलिड.ग- शब्दानां रूपाणि भवन्ति।

 

अकारान्त-नपुसकलिड्.ग-शब्दः

पुष्प

विभक्तिः

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

पुष्पम्

पुष्पे

पुष्पाणि

द्वितीया

पुष्पम्

पुष्पे   

पुष्पाणि

तृतीया

पुष्पेण

पुष्पाभ्याम्

पुष्पैः  

चतुर्थी

पुष्पाय

पुष्पाभ्याम्

पुष्पेभ्यः

पञ्चमी

पुष्पात्

पुष्पाभ्याम्

पुष्पेभ्यः

षष्ठी

पुष्पस्य

पुष्पयोः

पुष्पाणाम्

सप्तमी

पुष्पे

पुष्पयोः        

पुष्पेषु

सम्बोधनम्

हे पुष्प!

हे पुष्पे!        

हे पुष्पाणि!

 

.

एवमेव फल-पुस्तक-नगर-मित्र-उद्यान्-इत्यादीनाम् अकारान्त-नपुंसकलिड्.ग-शब्दानां

रूपाणि भवन्ति।

 

इकारान्त- पुँल्लिड्.ग-शब्दः

मुनि

विभक्तिः

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

मुनिः  

मुनी

मुनयः

द्वितीया

मुनिम्

मुनी   

मुनीन्

तृतीया

मुनिना

मुनिभ्याम्

मुनिभिः

चतुर्थी

मुनये

मुनिभ्याम्

मुनिभ्यः

पञ्चमी

मुनेः

मुनिभ्याम्

मुनिभ्यः

षष्ठी

मुनेः

मुन्योः

मुनीनाम्

सप्तमी

मुनौ

मुन्योः

मुनिषु

सम्बोधनम्

हे मुने!

हे मुनी!

हे मुनयः!

.

एवमेव कवि-हरि-रवि-कपि-इत्यादीनाम् इकारान्त- पुँल्लिड्.ग -शब्दानां रूपाणि भवन्ति।

      

उकारान्त- पुँल्लिड्.ग-शब्दः

भानु

विभक्तिः

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमा

भानुः 

भानू

भानवः

द्वितीया

भानुम्

भानू  

भानून्

तृतीया

भानुना

भानुभ्याम्

भानुभिः

चतुर्थी

भानवे

भानुभ्याम्

भानुभ्यः

´चमी

भानोः

भानुभ्याम्

भानुभ्यः

षष्ठी

भानोः

भान्वोः

भानूनाम्

सप्तमी

भानौ

भान्वोः

भानुषु

सम्बोधनम्

हे भानो!       

हे भानू!

हे भानवः!

.

एवमेव षिषु-साधु-गुरू-विष्णु- इत्यादीनाम् उकारान्त- पुँल्लिड्.ग -शब्दानां रूपाणि भवन्ति।

 

धातु-रूपाणि

पठ्‌ (पढ़ना)

लट्‌लकारः (वर्तमानकाल)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

पठति

पठतः

पठन्ति

मध्यमपुरुषः

पठसि

पठथः

पठथ

उत्तमपुरुषः

पठामि

पठावः

पठामः

          

लृट्लकारः – (भविष्यत्‌कालः)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

पठिष्यति

पठिष्यतः

पठिष्यन्ति

मध्यमपुरुषः

पठिष्यासि

पठिष्यथः     

पठिष्यथ

उत्तमपुरुषः

पठिष्यामि

पठिष्यावः     

पठिष्यामः

        

लड्.लकारः- (अतीतकालः)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

अपठत्

अपठताम्

अपठन्

मध्यमपुरुषः

अपठः

अपठतम्

अपठत

उत्तमपुरुषः

अपठम्

अपठाव

अपठाम

 

लोट्लकारः- (अनुज्ञा-आदेशः)

पुरूष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

पठतु

पठताम्

पठन्तु

मध्यमपुरुषः

पठ    

पठतम्

पठत

उत्तमपुरुषः

पठानि

पठाव

पठाम

.

एवमेव हस्, चल्, खेल्, खाद्, पा (पिब), दृष् (पश्य), धाव्, पत्, भ्रम्, लिख्, इष् (इच्छा), मिल्-प्रभृतीनां धातूनां रूपाणि भवन्ति।

         

गम्-गच्छ् (जाना)

लट्लकारः (वर्तमानकालः)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

गच्छति

गच्छतः

गच्छन्ति

मध्यमपुरुषः

गच्छसि

गच्छथः

गच्छथ

उत्तमपुरुषः

गच्छामि

गच्छावः

गच्छामः

        

गम्-गच्छ् (जाना)

लृट्लकारः (वर्तमानकालः)

पुरुषः

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

गच्छति

गच्छतः

गच्छन्ति

मध्यमपुरुषः

गच्छसि

गच्छथः

गच्छथ

उत्तमपुरुषः

गच्छामि

गच्छावः

गच्छामः

       

लृट्लकारः (भविष्यत्‌कालः)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

गमिष्यति

गमिष्यतः     

गमिष्यन्ति

मध्यमपुरुषः

गमिष्यसि

गमिष्यथः

गमिष्यथ

उत्तमपुरुषः

गमिष्यामि

गमिष्यावः    

गमिष्यामः

      

लड.्लकारः (अतीतकालः)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

अगच्छत्

अगच्छताम्  

अगच्छन्

मध्यमपुरुषः

अगच्छः

अगच्छतम्

अगच्छत

उत्तमपुरुषः

अगच्छम्

अगच्छाव

अगच्छाम

    

लोट्-लकारः (अनुज्ञा- आदेशः)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

गच्छतु

गच्छताम्

गच्छन्तु

मध्यमपुरुषः

गच्छ

गच्छतम्

 गच्छत

उत्तमपुरुषः

गच्छानि

गच्छाव

गच्छाम

        

स्था-तिष्ठ (ठहरना)

लट्लकारः- वर्तमानकालः

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

तिष्ठति

तिष्ठतः

तिष्ठन्ति

मध्यमपुरुषः

तिष्ठसि

तिष्ठथः

 तिष्ठथ

उत्तमपुरुषः

तिष्ठामि

तिष्ठावः

तिष्ठामः

         

नी-नय्- लेना

लट्लकारः (वर्तमानकालः)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

नयति

नयतः

नयन्ति

मध्यमपुरुषः

नयसि

नयथः

नयथ

उत्तमपुरुषः

नयामि

नयावः

नयामः

        

लृटलकारः- भविष्यत्‌कालः

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

नेष्यति

नेष्यतः

नेष्यन्ति

मध्यमपुरुषः

नेष्यसि

नेष्यथः

नेष्यथ

उत्तमपुरुषः

नेष्यामि

नेष्यावः

नेष्यामः

 

लड्.लकारः (अतीतकालः)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

अनयत्

अनयताम्

अनयन्

मध्यमपुरुषः

अनयः

अनयतम्

 अनयत्

उत्तमपुरुषः

अनयम्

अनयाव

अनयाम

 

लोट्-लकारः (अनुज्ञा/आदेशः)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

नयतु

नयताम्

नयन्तु

मध्यमपुरुषः

नयः   

नयतम्

नयत्

उत्तमपुरुषः

नयानि

नयाव

नयाम

          

चिन्त् (सोचना)

लट्लकारः (वर्तमानकालः)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

चिन्तयति

चिन्तयतः

चिन्तयन्ति

मध्यमपुरुषः

चिन्तयसि

चिन्तयथः     

चिन्तयथ

उत्तमपुरुषः

चिन्तयामि

चिन्तयावः

चिन्तयामः

 

लृट्‌लकारः (भविष्यत्‌कालः)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

चिन्तयतिष्यति

चिन्तयिष्यतः 

चिन्तयिष्यन्ति

मध्यमपुरुषः

चिन्तयिष्यसि

चिन्तयिष्यथः

 चिन्तयष्यिाथ

उत्तमपुरुषः

चिन्तयिष्यामि

चिन्तयिष्यवाः

चिन्तष्यिामः

 

लड्.लकारः (अतीतःकालः)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

अचिन्तयत्

अचिन्तयताम्

अचिन्तयन्

मध्यमपुरुषः

अचिन्तयः

अचिन्तयतम्

अचिन्तयत

उत्तमपुरुषः

अचिन्तयम्

अचिन्तयाव

अचिन्तयाम

 

लोट्लकारः (अनुज्ञा/आदेश)

पुरुष

एकवचनम्   

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

चिन्तयतु

चिन्तयताम्

चिन्तयन्तु

मध्यमपुरुषः

चिन्तय

चिन्तयतम्

चिन्तयत

उत्तमपुरुषः

चिन्तयानि

चिन्तयाव

चिन्तयाम

उपयुक्ताानुसारमेव हस्, चल्, खेल्, खाद्, पा, दृष्, धाव्, पत्, भ्रम्, लिख्, इष्, मिल् - प्रभृतिनां धातूनां रूपाणि भवन्ति।

 Back to Table of Contents

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita