Class-6 (रुचिरा) चतुर्दशः पाठः - अहह आः च /NCERT book/CBSE Syllabus

 चतुर्दशः पाठः

अहह आः च

शब्दार्थाः

लीनः

 संलग्नतल्लीन

  engaged

वाञ्छति

 चाहता है/ चाहती है

  wishes/wants

को Sपि (कः + अपि)

 कोई भी

  whosoever

आनय

 लाओ

  bring

अहह

 कष्टसूचक अव्यय

  oh!

आः

 पीड़ासूचक अव्यय

  ah!

आनेतुम्‌

 लाने के लिए

  to bring

निर्गच्छति

 निकलता है

  comes out/ exist/

इतस्ततः (इतः + ततः )

 इधर उधर

  here and there

धराम्‌

 पृथ्वी को

  the earth

प्राप्स्यति

 पाएगा

  will receive

व्यथाम्‌

 दुःख को

  pain

सद्यः

 तत्कालतुरंत

  instantly

अपर्य

 दे दो

  give

उद्‌घाटयति

 खोलता है 

  open

दशति

 डसती है, काटती है

  bite

अत्युच्चैः(अति+ उच्चैः)

 बहुत जोर से

  very loudly

चीत्करोति

 चिल्लाता है

  cries

 

                                                          अभ्यासः

1- अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत्-

हस्ते

अकस्मात्

सद्यः

पृथ्वीम्

सहसा

गगनम्

धनम्

शीघ्रम्

आकाशम्    

करे

धराम्

द्रविणम्

.

हस्ते

करे

सद्यः

शीघ्रम्

सहसा

अकस्मात्

धनम्

द्रविणम्

आकाशम्    

गगनम्

धराम्

पृथ्वीम्

 

2-मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

प्रविषति, सेवकः, मूर्खः, नेतुम्, नीचैः, दुःखितः

 

क- चतुरः - मूर्खः

ख- आनेतुम् - नेतुम्

ग- निर्गच्छति - प्रविषति

घ- स्वामी - सेवकः

ड- प्रसन्नः - दुःखितः

च- उच्चैः - नीचैः

 


3- मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

इव, अपि, एव, , उच्चैः

   

क- बालकाः बालिकाः क्रीड़ाक्षेत्रे  क्रीड़न्ति।

ख- मेघाः उच्चैः गर्जन्ति।

ग- बकः हंसः इव श्वेतः भवति।

घ- सत्यम् एव जयते।

ड- अहं पठामि, त्वम् अपि पठ।

4- अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

क- अजीजः गृहं गन्तुं किं वाञ्छति?

उत्तर- अजीजः गृहं गन्तुं अवकाशं वाञ्छति।

 

ख- स्वामी मूर्खः आसीत् चतुरः वा?

उत्तर- स्वामी चतुरः आसीत्।

 

ग- अजीजः कां व्यथां श्रावयति?

उत्तर- अजीजः वृद्धां व्यथां श्रावयति।

 

घ-अन्या मक्षिका कुत्र दशति?

उत्तर- अन्या मक्षिका ललाटे दशति।

 

ड- स्वामी अजीजाय किं दातुं न इच्छति?

उत्तर- स्वामी अजीजाय धनं दातुं न इच्छति।

 

5- निर्देशानुसार लकारपरिवर्तनं कुरूत-

यथा- अजीजः परिश्रमी आसीत्।   

लट्लकारे - अजीजः परिश्रमी अस्ति।

 

क- अहं शिक्षकाय धनं ददामि।

लट्लकारे - अहं शिक्षकाय धनं दास्यामि।

 

ख- परिश्रमी जनः धनं प्राप्स्यति।

लट्लकारे - परिश्रमी जनः धनं प्राप्नोति।

 

ग- स्वामी उच्चैः वदति।

लड.गलकारे- स्वामी उच्चै अवदत्।

 

घ- अजीजः पेटिकां गृह्णाति।  

लृटलकारे - अजीजः पेटिकां ग्रहीष्यति।

 

ड- त्वम् उच्चैः पठसि।  

लोट्लकारे- त्वम् उच्चैः पठ।

 

6- अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत।

क- स्वामी अजीजाय अवकाषस्य पूर्ण धनं ददाति।

ख- अजीजः सरलः परिश्रमी च आसीत्।

ग- अजीजः पेटिकाम् आनयति।

घ- एकदा सः बृहं गन्तुम् अवकाषं वा´छति।

ड- पीड़ितः स्वामी अत्युच्चैः चीत्करोति।

च‘ मक्षिके स्वामिनं दषतः।

 

उत्तर- 1-अजीजः सरलः परिश्रमी च आसीत्।

   2- एकदा सः बृहं गन्तुम् अवकाषं वा´छति।

   3- अजीजः पेटिकाम् आनयति।

   4- मक्षिके स्वामिनं दशतः।

   5- पीड़ितः स्वामी अत्युच्चैः चीत्करोति।

   6- स्वामी अजीजाय अवकाशस्य पूर्ण धनं ददाति।

I would like to thank Mrs. Manju Gautam for contributing all the chapters of Ruchira part-1 on this blog

Back to Table of Contents

 

 

 

 

 

 

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita