Class-6 (रुचिरा) त्रयोदशः पाठः - लोकमड्.गलम् /NCERT book/CBSE Syllabus

 त्रयोदशः पाठः

लोकमड्.गलम्

शब्दार्थाः

असतो

 असत्/बुराई से

from evil/non-existent

सद्

सत्/अच्छाई

Virtuous/good/existent

तमसो

 अंधकार से/ अज्ञान से

From darkness/ignorance

गमय

 ले चलो

take to

मृत्योः

 मृत्यु से

from death

अमृतम्       

 अमरत्व को

towards immortality

द्यौः

 अंतरिक्ष,  द्युलोक

heaven/sky

बिभीतः

 डराते हैं

frighten

रिष्यतः

 दुःख देते हैं

Pinch/give pain

बिभेः

 डरो

be afraid

एवा

 ऐसे ही

in the same way

अश्नामि

 खाता हूँ

consume

अधिगम्यते

 प्राप्त होता है

is acquired

अस्तु

 हो

let it be

शिवम्

 कल्याणकारी

good/beneficial

दृष्यते

 दिखता है

is seen

दिवा

 दिन

day

दुर्गाणि

 कठिनाईयों को

difficulties

तरतु

 पार करे

may get away

भद्राणि

 कल्याणकारी

beneficial

पष्यतु

 देखें

may see

कामान्

 कामनाओं को

desirable objects

अवाप्नोतु (अव+ आप्नोतु)

 प्राप्त करें

may find

नन्दतु

 प्रसन्न रहें

may be pleased

सर्वत्र

 सब जगह

everywhere

                                                         

अभ्यासः

1- उच्चारणं कुरूत-

         

ज्योतिर्गमय

द्यौश्‍च

अन्नमश्नामि

प्रातरधिगम्यते

सर्वस्तरतु     

दुर्गाणि

वृहदारण्यकोपनिषद्

कामानवाप्नोतु

भद्राणि

 


2- सर्वान् मन्त्रान् श्लोकं च सरस्वरं गायत।

3- अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत-

क- दुर्गाणि कः तरतु?

उत्तर- दुर्गाणि सर्वस्तरतु।

ख- सर्वत्र कः नन्दतु?

उत्तर- सर्वत्र सर्वः नन्दतु।

 

ग- कौ न बिभीतः?

उत्तर- द्यौ च पृथ्वी च न बिभीतः।

 

घ- असतो मा कुत्र गमय?

उत्तर - असतो मा सदगमय।

 

4- उदाहरणानुसारं पदानि रचयत-

लोट्लकारः

लट्लकारः

तरतु

तरति

क्रीड़तु

 क्रीड़ति

पश्यतु

पश्यति

हसतु

 हसति

नन्दतु

नन्दति

आनयतु

 आनयति

नृत्यतु

नृत्यति

नयतु

 नयति

अस्तु

अस्ति

धावतु

 धावति

गच्छतु

 गच्छति

लिखतु

 लिखति

 

5- विलोमपदानि योजयत-

         

प्रातः

सर्वत्र

दिवा

स्वप्ने

जागरणे       

सायम्

एकत्र

ज्योतिः

मः

रात्रिः

.

प्रातः

सायम्

दिवा

रात्रिः

जागरणे       

स्वप्ने

एकत्र

सर्वत्र

मः

ज्योतिः

 6- मञ्जूषात: उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

, , यथा,एव, मा

 

 

क- यथा देषः तथा वेषः।

ख- माता पिता शिशून्‌ पालयतः।

ग- श्रम एव जयते।

घ- महात्मा गाँधी सत्यं अत्यजत्।

ड- गर्वं मा कुरू।

I would like to thank Mrs. Manju Gautam for contributing all the chapters of Ruchira part-1 on this blog

Back to Table of Contents

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita