Class-6 (रुचिरा) द्वादशः पाठः - दशमः त्वम् असि /NCERT book/CBSE Syllabus

द्वादशः पाठः

दशमः त्वम् असि

शब्दार्थाः

इदानीम्

 अब

now

एकदा

 एक बार

once

स्नानाय

 नहाने के लिए

for bathing

निर्मलम्

 साफ

clean

शीतलम्

 ठण्डा

cold

तीर्त्वा

 तैरकर

after swimming

नायकः

 नेता

leader

चिरम्

 देर तक

for a long time

उत्तीर्णाः

 पार कर लिया

crossed over

तदा

 तब

then

अगणयत्

 गिना

counted

स्नात्वा

 नहाकर

after bathing

अपरः

 दूसरा

another

पुनः

 फिर, दोबारा

again

आसन्

थे/थीं

were

नद्याम्

 नदी में

in the river

तूष्णीम्

 मौन

silent

पथिकः

 राहगीर

traveler

स्नातुम्

 स्नान के लिए

to take bath

मग्नः

 डूब गया

sank

प्रह्रष्टाः

 आनन्दित/प्रसन्न

happy

श्रुत्वा

 सुनकर

after listening

इति 

उद्धरण की समाप्ति / का सूचक अव्यय

to end a sentence/ context

                                                                               

अभ्यासः

1- उच्चारणं कुरूत-

पुॅल्लिड.गे - स्त्रीलिड.गे - नपुसकलिड.गे

एकः

 एका  

एकम्

द्वौ

 द्वे  

द्वे

त्रयः  

तिस्त्रः  

त्रीणि

चत्वारः

 चतस्त्रः  

चत्वारि

पञ्च

 पञ्च    

पञ्च

षट्

 षट्  

षट्

सप्त

 सप्त  

सप्त

अष्ट

 अष्ट  

अष्ट

नव

 नव

नव

दश

 दश

 दश

 

2- प्रश्‍नानाम् उत्तराणि लिखत-

क- कति बालकाः स्नानाय अगच्छन्?

उत्तर- दश बालकाः स्नानाय अगच्छन्।

 

ख- ते स्नानाय कुत्र अगच्छन्?

उत्तर- ते स्नानाय नदीम् अगच्छन्।

 

ग- ते कं निष्चयम् अकुर्वन्?

उत्तर- ते निष्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।

 

घ- मार्गे कः आगच्छत्?

उत्तर- मार्गे पथिकः आगच्छत्।

 

ड- पथिकः किम् अवदत्?

उत्तर- पथिकः अवदत् यत् दशमः त्वं असि।

 

3- शुद्धकथनानां समक्षम् () इति अशुद्धकथनानां समक्षं (X) कुरूत-

क- दशबालकाः स्नानाय अगच्छन्। ()

ख- सर्वे वाटिकायाम् अभ्रमन्। (X)

ग- ते वस्तुतः नव बालकाः एव आसन्। (X)

घ- बालकः स्वं न अगणयत्। ()

ड- एकः बालकः नद्यां मग्नः। (X)

च- ते सुखिताः तुष्णीम् अतिष्ठन्। ()

छ- कोऽपि पथिकः न आगच्छत्। (X)

ज- नायकः अवदत्- दषमः त्वम् असि इति। ()

झ- ते सर्वे प्रह्रष्टाः भूत्वा गृहम् अगच्छन्। ()

 

गणयित्वा, श्रुत्वा, दृष्ट्वा, कृत्वा, गृहीत्वा, तीर्त्वा

 4- मंजूषात्ः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

  

क- ते बालकाः तीर्त्वा नद्याः उत्तीर्णाः।

ख- पथिकः बालकान् दुःखितान् दृष्ट्वा अपृच्छत्।

ग- पुस्तकानि गृहीत्वा विद्यालयं गच्छ।

घ- पथिकस्य वचनं श्रुत्वा सर्वे प्रमदिताः गृहम् अगच्छन्।

ड- पथिकः बालकान् गणयित्वा अकथयत् दशमः त्वम् असि।

च- मोहनः कार्य कृत्वा गृहं गच्छति।

 

5- चित्राणि दृष्ट्वा संख्यां लिखत्-

षट् कन्दुकानि।

त्रयः चटकाः।

एकम् पुस्तकम्।

द्वौ मयूरौ।

द्वे बालिके।

षट्‌ तालाः।

पंच कपोताः।

दश पत्राणि।

 

I would like to thank Mrs. Manju Gautam for contributing all the chapters of Ruchira part-1 on this blog

Back to Table of Contents

 

  

 

 

 

 

 

 

 

 

 

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita