Class-6 (रुचिरा) एकादशः पाठः - पुष्पोत्सवः /NCERT book/CBSE Syllabus

 

एकादशः पाठः

पुष्पोत्सवः

शब्दार्थाः

उत्सवप्रियः

 उत्सवों का प्रेमी

lover of festivals

कुत्रचित्

 कहीं पर

somewhere

शस्योत्सवः

 फसलों का उत्सव

festival of crops

पशूत्सवः (पशु+उत्सवः)

 पशुओं का उत्सव

festival of animals

यानोत्सवः

 गाड़ियों का उत्सव

festival of vehicles

अन्यतमः

 कई में से एक

One of many

पुष्पोत्सवः

 फूलों का उत्सव

Festival of vehicles

इति नाम्ना

 इस नाम से

by this name

अवसरे

 अवसर पर

on this occasion

पुष्पनिर्मितानि   

 फूलों से बने हुए

made of flowers

व्यजनानि

 पंखे

fan

पुष्पव्यजनानि

 फूलों के पंखे

Fans of flowers

समाधिस्थले

 दरगाह

on the burial place

अर्पयन्ति

 अर्पित करते हैं

offer

पाटलपुष्पैः

 गुलाब के फलों से

with rose flowers

कर्णिकारपुष्पैः

 कनेर के फूलों से

with oleander flowers

जपापुष्पैः

 जवाकुसुम के फूलों से/  गुड़हल के फलों से

With Chinese rose

मल्लिकापुष्पैः

 चमेली के फूलों से

with jasmine flower

नयन्ति

 ले जाते हैं

take, bring

यावत्

 तक    

upto

प्रचलति

 चलता है

continue

पतड.गानाम्

 पतंगों का

of kites

उड्डयनम्

 उड़ाना

flying

मल्लयुद्धम्

 कुश्ती

wrestling

                                                           

अभ्यासः

1- वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम्

 द्विवचनम्

 बहुवचनम्

मन्दिरे 

 मन्दिरयोः

 मन्दिरेषु

असवरे

 अवसरयोः

 अवसरेषु

स्थले

 स्थलयोः

 स्थलेषु

दिवसे

 दिवसयोः

 दिवसेषु

क्षेत्रे

 क्षेत्रयोः

 क्षेत्रेषु

व्यजने

 व्यजनयोः

 व्यजनेषु

पुष्पे

 पुष्पयोः

 पुष्पेषु

 

2- कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-

क- भारते बहवः उत्सवाः भवन्ति। (भारतम्- भारते)

ख- सरोवरे मीनाः वसन्ति।   (सरोवरे- सरोवरात्)

ग- जनाः मंदिरे पुष्पाणि अर्पयन्ति।  (मन्दिरेण-मन्दिरे)

घ- खगाः नीडेषु निवसन्ति।    (नीडानि- नीडेषु) 

ड- छात्राः प्रयोगषालायाम् प्रयोगं कुर्वन्ति।  (प्रयोगशालायाम्- प्रयोगशालायाः)

च- उद्याने पुष्पाणि विकसन्ति।  (उद्वानस्य- उद्याने)

 

3- अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-        

            वानराः  -वनेषु   -तरन्ति

            सिंहाः – वृक्षेषु - नृत्यन्ति

            मयूराः - जले - उत्पतन्ति

            मत्स्याः - आकाषे - गर्जन्ति

            खगाः – उद्याने - कुर्दन्ति

 

उत्तर-   1- वानराः वृक्षेषु कूर्दन्ति।

            2- सिंहा वनेषु गर्जन्ति।

            3- मयूराः उद्याने नृत्यन्ति।

           4- मत्स्याः जले तरन्ति।

            5- खगात् आकाशे उत्पतन्ति।

 

4- प्रश्नानाम् उत्तराणि लिखत-

क- जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?

उत्तर- जनाः पुष्पव्यजनानि मंदिरे समाधिस्थले अर्पयन्ति।

 

ख- पुष्पोत्सवस्य आयोजनं कदा भवति?

उत्तर- पुष्पोत्सवस्य आयोजनं अक्टोबर मासे भवति।

 

ग-अस्माकं भारतदेशः कीदृशः अस्ति?

उत्तर-अस्माकं भारतदेशः उत्सवप्रियः अस्ति।

 

घ- पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?

उत्तर- पुष्पोत्सवः ‘फूलवालों की सैर’ इति नाम्ना प्रसिद्ध अस्ति।

 

ड- मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?

उत्तर- मेहरौलीक्षेत्रे योगमायाः मंदिरं बख्तिमारकाकी समाधिस्थलञ्च च अस्ति।


5-
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

 यथा- सरोवरे मीनाः सन्ति। (सरोवर)

  क- तडागे कच्छपाः भ्रमन्ति। (तडाग)

  ख- शिविरे सैनिकाः सन्ति। (शिविर)

  ग- यानानि राजमार्गे चलन्ति। (राजमार्ग)

  घ- धरे रत्नानि सन्ति। (धरा)     

  ड़- बालाः क्रीड़ाक्षेत्रे क्रीडन्‍ति । (क्रीडाक्षेत्र)

 

6- म‌ंजूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

  पुष्पेषु,  गंगायाम,  विद्यालये,  वृक्षयोः,  उद्यानेषु

 

 क- वयं विद्यालये पठामः।

 ख- जनाः उद्यानेषु प्रापन्ति।

 ग- गंगायाम् नौकाः सन्ति।

 घ- पुष्पेषु भ्रमराः गु´जन्ति।

 ड- वृक्षषोः फलानि पक्वानि सन्ति।

I would like to thank Mrs. Manju Gautam for contributing all the chapters of Ruchira part-1 on this blog

Back to Table of Contents

 

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita