Class-6 (रुचिरा) दशमः पाठः - कृषिकाः कर्मवीराः /NCERT book/CBSE Syllabus

 

दशमः पाठः

कृषिकाः कर्मवीराः

शब्दार्थाः

तपतु

 तपाये, जले

may burn

विपुलम्

 अत्यधिक

in large amount

कर्मठौ

 निरन्तर क्रियाशील

active

सस्वेदम्

 पसीने से युक्त

full of sweat

पदत्राणे

 जूते

shoes

वसनानि

 कपड़े

clothes

जीर्णम्

 पुराना

Old

वारयितुम्

 दूर करने में

in removing

क्षमम्

 समर्थ

able

सस्यपूर्णानि

 फसल से युक्त

full of crops

धरित्री

 पृथ्वी

earth

कण्टकावृता

 काँटों से परिपूर्ण

full of thorns

क्षुधातृषाकुलौ

 भूख प्यास से बेचैन

distressed with hunger and thirst

 

अभ्यासः

1- उच्चारणं कुरूत-

सूर्यस्तपतु

 जीर्णम्

 शीतलकोऽपि

वारयितुम्

 ग्रीष्मे

 सस्यपूर्णानि

पदत्राणे

 कण्टकावृता

 क्षुधा-तृषाकुलौ

 

2- श्लोकांशान् योजयत-

गृहं जीर्णं न वर्षासु

 तौ तु क्षेत्राणि कर्षतः।

हलेन च कुदालेन

 या शुष्का कण्टकावृता।

पादयोर्न पदत्राणे     

 सस्यापूर्णानि सर्वदा।

तयोः श्रमेण क्षेत्राणि

 शरीरे वसनानि नो।

धरित्री सरसा जाता

 वृष्टिं वारयितुं क्षमम्।

.

गृहं जीर्णं न वर्षासु

 वृष्टिं वारयितुं क्षमम्।

हलेन च कुदालेन

 तौ तु क्षेत्राणि कर्षतः।

पादयोर्न पदत्राणे     

 शरीरे वसनानि नो।

तयोः श्रमेण क्षेत्राणि

 सस्यापूर्णानि सर्वदा।

धरित्री सरसा जाता

 या शुष्का कण्टकावृता।

 

3- उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

 यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। (आम्)

      कृषकाः हलेन क्षेत्राणि न कर्षन्ति। (न)

क- कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। (आम्)

ख- कृषकाणां जीवनं कष्टप्रदं न भवति।    (न)

ग- कृषकः क्षेत्राणि सस्यपूर्णानि करोति।    (आम्)

घ- शीते शरीरे कम्पनं न भवति। (न)

ड- श्रमेण धरित्री सरसा भवति। (आम्)

 

4-मंजूषातः पर्यायवाचिपदानि चित्वा लिखत-

रविः, वस्त्राणि, जर्जरम्, अधिकम्, पृथ्वी, पिपासा

 

 

 

          वसनानि - वस्त्राणि

         सूर्यः - रविः

         तृषा - पिपासा

         विपुलम् - अधिकम्

          जीर्णम् - जर्जरम्

         धरित्री - पृथ्वी



5- मजूषातः विलोमपदानि चित्वा लिखत-

धनिकम्, नीरसा,  अक्षमम्, दुःखम्, शीते,  पार्श्‍वे  

 

   

 

          .

सुखम्

दुःखम्

दूरे

पार्श्‍वे

निर्धनम्       

धनिकम्

क्षमम्

अक्षमम्

ग्रीष्मे

शीते

सरसा

नीरसा

 

6-  प्रश्‍नानाम् उत्तराणि लिखत-

क- कृषकाः केन क्षेत्राणि कर्षन्ति?

उत्तर- कृषकाः हलेन क्षेत्राणि कर्षन्ति।

 

ख- केषां कर्मवीरत्वं न नष्यति?

उत्तर- कृषिकाणां कर्मवीरत्वं न नष्यति।

 

ग- श्रमेण का सरसा भवति?

उत्तर- श्रमेण धरित्री सरसा भवति।

 

घ- कृषकाः सर्वेभ्यः किं किं यच्छन्ति?

उत्तर- कृषकाः सर्वेभ्यः शाकं, अन्नं, फलं, दुग्धं च यच्छन्ति।

 

ड- कृषकात् दूरे किं तिष्ठति?

उत्तर- कृषकात् दीर्घ जीवनं कष्टकं दूरे तिष्ठति।    

I would like to thank Mrs. Manju Gautam for contributing all the chapters of Ruchira part-1 on this blog

Back to Table of Contents

 

         

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita