Class-6 (रुचिरा) नवमः पाठः - अड्.गुलीयकं प्राप्तम् /NCERT book/CBSE Syllabus

 नवमः पाठः

अड्.गुलीयकं प्राप्तम्

शब्दार्थाः

श्यालः

 साला

brother-in-law

बद्धम्‌

 बाँधा गया

tied

आदाय

 लेकर

after getting

रक्षकौ

दो सिपाही (जानक और सूचक)

two policemen

ताड़यित्वा

 पीटकर

having beaten

कुम्भीलकः

अपमानसूचक शब्द

abusive word

राजकीयम्‌

 राजा की

of the king

अंड.गुलीयकम्

 अॅंगूठी

ring

उत्कीर्णम्‌

 खुदा हुआ

inscribed

प्रसीदन्तु

प्रसन्न हों

be pleased

ईदृशः

 ऐसा

like this

कर्मकरः

काम करनेवाला

worker

इदानीम्

 अब

now

धीवरः

 मछुआरा

fisherman

शृणुत

 सुनो

listen

निवारय

 रोको

stop

मत्स्यविक्रयेण

मछली बेचने से

by selling

आजीविकायाः

जीविका का

of means of livelihood

रोहितमत्स्यः

रोहित नामक मछली

a special Indian fish

खण्डशः कृतः

 टुकड़े - टुकड़े कर दिया गया

cut into pieces

उदरस्य

पेट का

of abdomen

अभ्यन्तरे

अंदर

within

आगमवृत्तान्तः

प्राप्ति की सूचना

information of obtaining

विक्रयाय

बेचने के लिए

for selling

अन्तरे

बीच में

in the middle

आभ्याम्

इन दोनों के द्वारा

by these two

मारयत 

मार दो

kill

वा

 अथवा

or

मुंचत

छोड़ दो

release

निःसरति

निकल रही है/ निकल रहा है

coming out

मत्स्यमारकः

मछली मारने वाला

fisherman

विचारणीया

विचार करने योग्य

matter of discussion

 

अभ्यासः

1- उच्चारणं कुरूत-

पंचमी - विभक्तिः

पुॅल्लिड.गः-  मोदकात्‌  - मोदकाभ्याम् – मोदकेभ्यः

स्त्रीलिड.गःमालायाः – मालाभ्याम् – मालाभ्यः

नपुंसकलिड.गःचित्रात्‌ - चित्राभ्याम् – चित्रेभ्यः

 

षष्ठी -विभक्तिः

पुॅल्लिड.गः – नरस्य – नरयोः- नराणाम्‌

स्त्रीलिड.गः – छात्रायाः – छात्रयोः – छात्राणाम्‌

नपुसकलिड.गः – पत्रस्य – पत्रयोः – पत्राणाम्‌

 

2. निम्नलिखितानां प्रश्नानाम् उत्तराणि लिखत-

 

क- प्रस्तुतपाठस्य कथा कस्मात्‌ ग्रन्थात् उद्धृता ?

उत्तर- प्रस्तुतपाठस्य कथा अभिज्ञानशाकुन्तलम्‌  ग्रंथात् उद्घृता।

 

ख- अस्याः कथायाः रचयिता कः?

उत्तर- अस्याः कथयाः रचयिता कालिदासः अस्ति।

 

ग- धीवरः केन उपायेन परिवारस्य भरणं करोति स्म?

उत्तर- धीवरः मत्स्यविक्रयेण परिवारस्य भरणं करोति स्म।

 

घ- धीवरेण किं प्राप्तम्?

उत्तर- धीवरेण रत्नशोभितं अड.गुलीयकं प्राप्तम्।

 

ड- शक्रावतारस्य तीर्थस्य निवासी कः आसीत्?

उत्तर- शक्रावतारस्य तीर्थस्य निवासी धीवरः आसीत्।

 

3- निम्नलिखतेभ्यः पदेभ्यः भिन्नप्रकृतिकं पदं चिनुत-

क-  विहरस्य, भयस्य, शुक्रावतारस्य, कुटुम्बस्य।

ख- दत्तः, राज्ञः, कृतः, गृहीतः।

ग- प्रविशति, निःसरति, आज्ञापयति, जातिः

घ- निवारय, कथय, आदाय, श्रृणतु

ड- श्रुत्वा, ताडयित्वा, पृष्टा, कृत्वा।

 

4. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत-

क- सुधा कोषात्‌ धनम् आनयति। (कोषात्/ कोषेण)

ख- गंगा हिमालयात्‌ भवति। (हिमालयस्य/हिमालयात्)

ग- नरस्य आभूषणं विद्या। (नरात्/ नरस्य)

घ- अलकनन्दायाः जलं निर्मलम्।(अलकनन्दायाः/अलकनन्दया)

ड- नगरस्या जनसंख्या। (नगरम्/नगरस्य)

 

5. अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण द्वितीयकोष्ठकेषु दत्तेषु शब्देषु विभक्तिं प्रयुज्य उचित वाक्यानि रचयत।

उत्तर- 1- छात्रा (वृक्ष) वृक्षात्‌ फलानि त्रोटयति।

          2- छात्रा प्राचार्यात्‌ पुरस्कारम्‌  प्राप्नोति ।

          3- छात्रा गृहात्‌ विद्यालयम् आगच्छति।

          4- छात्रा पुस्कालयात्‌ पुस्तकानि आनयति।

          5- छात्रा कूपात्‌ जलम्‌ नयति।

          6- छात्रा आपणात्‌ क्रीड़्कानि क्रीणति।

          7- छात्रा शिक्षकात्‌ पुस्तकानि स्वीकरोति।

          8- छात्रा वनात्‌ काष्ठानि आन्यति।

 

6- चित्राणि दृष्ट्वा कोष्ठगतशब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

   1- मत्स्याः तडागात्‌ बहिः आगच्छन्ति। (तडाग)

   2- नृपः अश्वात्‌ पतति। (अश्व)

   3- सर्पः बिलात्‌ निर्गच्छति। (बिल)

   4- मेघात्‌ जलं पतति। (मेघ)

   5- वृक्षात्‌ पत्राणि पतन्ति। (वृक्ष)


I would like to thank Mrs. Manju Gautam for contributing all the chapters of Ruchira part-1 on this blog

Back to Table of Contents

 

 

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita