Class-6 Sanskrit (रुचिरा) सप्तमः पाठः बकस्य प्रतीकारः /NCERT book/ CBSE Syllabus

 

सप्तमः पाठः

बकस्य प्रतीकारः

शब्दार्थाः

शृगालः

सियार

Jackal

बकः

बगुला

Indian crane

आसीत्

था/ थी

 was

अवदत्  

बोला

said / told

श्वः

आने वाला कल

 tomorrow

कुरू  

 करो

 do

एकदा

एक बार

once

स्थाल्याम् 

थाली में

 in the plate

अयच्छत् 

दिया

gave

संकीर्णमुखे 

संकुचित मुख वाले/ तंग मुख वाले के

in a narrow mouth

सहैव (सह+एव)

साथ ही

same time

चंचुः

चोंच

beak

स्थालीतः

थाली से

from plate

अपश्यत् 

 देखता था/देखती थी

 saw

अभक्षयत्  

 खाया/खायी

 ate

चिन्तयित्वा 

 सोचकर

after deep thought

प्रतीकारम्  

 बदला

 revenge

सद्व्यवहर्तव्यम्

  अच्छा व्यवहार करना चाहिए

one should act good

सुखैषिणा

 सुख चाहने वाले के द्वारा

by pleasure

 

 

अभ्यासः

1- उच्चारणं कुरूत-

यत्र          यदा           अपि            अहर्निशम्

तत्र          तदा           अद्य            अधुना

कुत्र          कदा          श्वः                 एव

अत्र          एकदा        हा्ः                  कुतः

अन्यत्र                   प्रातः              सायम्

 

2- मंजूषात्ः उचितम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-

(अद्य, अपि, प्रातः, कदा, सर्वदा, अधुना)

  - प्रातः भ्रमणं स्वास्थ्याय भवति।

  - सर्वदा सत्यं वद।

  - त्वं कदा मातुलगृहं गमिष्यसि?

  - दिनेशः विद्यालयं गच्छति, अहम् अपि तेन सह गच्छामि।

  - अधुना विज्ञानस्य  युगः अस्ति।

  - अद्य रविवासरः अस्ति।

 

3- अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

(क) श्रृगालस्य मित्रं कः आसीत्?

उत्तर- श्रृगालस्य मित्रं बकः आसीत्।

 

(ख) स्थालीतः कः भोजनं अखादत्?

उत्तर- स्थालीतः बकः भोजनं अखादत्।

 

(ग) बकः शृगालाय भोजने किम् अयच्छत्?

उत्तर- बकः शृगालाय भोजने क्षीरोदनम् अयच्छत्।

 

(घ) शृगालाय स्वभावः कीदृशः भवति?

उत्तर- शृगालाय स्वभावः कुटिलः भवति।  

 

4. कोष्ठकात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

  (यथा-   शत्रुः – मित्रम् )

1)    सुखदम् -  दुखदम्

2)    दुर्व्यवहारः – सद्व्यवहारः

3)    शत्रुता – मित्रता

4)    सायम् - प्रातः

5)    अप्रसन्नः प्रसन्नः

6)    असमर्थः -  समर्थः

             

5- मंजूषातः सुचितपदानि चित्वा कथां पूरयत-

मनोरथैः        पिपासितः         उपायम्            स्वल्पम्     पाषाणस्य             कार्याणि        उपरि                सन्तुष्टः           पातुम्             इतस्ततः      कुत्रापि

 

एकदा एकः काकः पिपासितः आसीत्। सः जलं पातुम् इतस्ततः अभ्रमत्। परं कुत्राणि जलं प्राप्नोत्। अन्ते सः एकं घटम् अपश्यत्। घटे स्वल्पं जलम् आसीत्। अतः सः जलम् पातुम् असमर्थः अभवत्। सः एकम् उपायम् अचिन्तयत्। सः पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् उपरि आगच्छत्। काकः जलं पीत्वा संतुष्टः अभवत्। परिश्रमेण एव कार्याणि सिध्यन्ति तु मनोरथैः

 


6- तत्समशब्दान् लिखत-

   यथा  -  सियार ->   शृगालः

कौआ  -  काकः

मक्खी -  मक्षिका

बन्दर  - वानरः

बगुला -  बकः

चोंच  -  चंचु

नाक  -  नासिका

 

I would like to thank Mrs. Manju Gautam for contributing all the chapters of Ruchira part-1 on this blog

Back to Table of Contents

 

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita