Class-6 Sanskrit (रुचिरा) षष्ठः पाठः - समुद्रतटः /NCERT book/ CBSE Syllabus

                      षष्ठः पाठः

समुद्रतटः

शब्दार्थाः

समुद्रतटः

 समुद्र का किनारा

 sea beach

पर्यटनाय

 घूमने के लिये

 for excursion

तरड.गैः

 लहरों से/ के साथ

 with waves

नौकाभिः

 नौकाओं के द्वारा

 by the boats

जलविहारम्

 जलक्रीड़ा

 water games

बालकाभिः 

 बालुओं से

 with sands

बालुकागृहम्

 बालू का घर, घरौंदा

 sand-houselet

मध्ये-मध्ये 

 बीच-बीच में

 at some interval

प्रवाहयन्ति 

 धो देते है, बहा देते हैं

 wash out

प्रचलित एव

 चलती ही रहती है

 keeps going on

पर्यटनस्थानानि

 घूमने की जगह

 tourists spot

मत्स्यजीविनः

 मछुआरे

 fishermen

स्वजीविकाम् 

 अपनी जीविका को

 means of one’s livelihood

चालयन्ति

 चलाते हैं

 causing to move

अतीव

 बहुत अधिक

 excessive

स्वैरम्

 बे-रोक टोक/ यथेच्छ

 as one please

विहरन्ति

 घूमते हैं/ टहलते हैं

 roam

दीर्घतमः

 सबसे लम्बा

 longest

प्रायद्वीपः

तीन तरफ जल से घिरा भू भाग

 peninsula

सड.गमः 

 मिलन

 confluence

युगपदेव (युगपत् +एव)

 एक ही साथ

at the same time

द्रष्टुं शक्यते 

 देखा जा सकता है

 may be seen

 

अभ्यासः

1. उच्चारणं कुरूत-

1.  तरड.गैः

2.  मत्स्यजीविनः

3.  विदेशिपर्यटकेभ्यः

4.  सड.गमः

5.  तिसृषु

6.  वैदेशिकव्यापाराय

7.  प्रायद्वीपः

8.  बड.गोपसागरः

9.  चन्द्रोदयः

 

2. अधोलिखितानां प्रश्नानाम् उत्तर लिखत-

() जनाः काभिः जलविहारं कुर्वन्ति?

उत्तर- जनाः नौकाभिः जल विहारं कुर्वन्ति।

(ख) भारतस्य दीर्घतमः समुद्रतटः कः?

उत्तर- मेरीनातटः भारतस्य दीर्घतमः समुद्रतटः।

(ग) जनाः कुत्र स्वैरं विहरन्ति?

उत्तर- जनाः जुहुतटे स्वैरं विहरन्ति।

(घ) बालकाः बालुकाभिः किं रचयंति?

उत्तर- बालकाः बालुकाभिः बालुकागृह रचयंति।

(.) कोच्चितटः केभ्यः ज्ञायते?

उत्तर- कोच्चितटः नारिकेल फलेभ्य ज्ञायते।

 

3. मंजूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

 (बड.गोपसागरः, प्रायद्वीपः, पर्यटनाय, क्रीड़ा, सड.गमः) 

(क) कन्याकुमारीतटे त्रयाणां सागराणां सड.गमः भवति।

(ख) भारतदेशः प्रायद्वीपः इति कथ्यत।

(ग) जनाः समुद्रतटं पर्यटनाय आगच्छन्ति।

(घ) बालेभ्यः क्रीड़ा रोचते।

(.) भारतस्य पूर्वदिशाया बड.गोपसागरः अस्ति।

 

4. यथायोग्यं योजयत-

समुद्रतटः

 ज्ञानाय

क्रीडनकम्

 पोषणाय

दुग्धम्

 प्रकाशाय

दीपकः

 पर्यटनाय

विद्या

 खेलनाय

.

समुद्रतटः

 पर्यटनाय

क्रीडनकम्

 खेलनाय

दुग्धम्

 पोषणाय

दीपकः

 प्रकाशाय

विद्या

 ज्ञानाय

 

5-तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

यथा- व्योमः मित्रेण सह गच्छति। (मित्र)

  (क) बालकाः बालिकया सह पठन्ति। (बालिका)

  (ख) तड़ागः कमलेन विभाति। (कमल)

  (ग) अहमपि कन्दुकेन खेलामि। (कन्दुक)

  (घ) अश्वाः अश्वेन सह धावन्ति।) (अश्व)

  (ड) मृगाः मृगेण सह चरन्ति। (मृग)

 

6- अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रचयत-



    1- रहीमः मित्रेण सह क्रीड़ति।

    2- रहीमः द्विचक्रिकया आपणं गच्छति।

    3- रहीमः कलमेन पत्रं लिखति।

    4- रहीमः हस्तेन कन्दुकं क्षिपति।

    5- रहीमः नौकया जलविहारं करोति।

    6- रहीमः चषकेन जलं पिबति।

    7- रहीमः तूलिका चित्रं रचयति।

    8- रहीमः वायुयानेन ह्यः आगच्छत्‌।

 

7-कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

   (क) धनिकः निर्धनाय धनं ददाति। (निर्धनम्‌ / निर्धनाय)

   (ख) बालः पठनाय विद्यालयं गच्छति। (पठनाय / पठनेन)

   (ग) सज्जनाः परोपकाराय जीवन्ति। (परोपकारम् / परोपकाराय)

   (घ) प्रधानाचार्यः छात्रेभ्यः पारितोषिकं यच्छति। (छात्राणाम् / छात्रेभ्यः)

   (ड़) शिक्षकाय नमः। (शिक्षकाय / शिक्षकम् )

I would like to thank Mrs. Manju Gautam for contributing all the chapters of Ruchira part-1 on this blog

Back to Table of Contents

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita