Class-6 Sanskrit (रुचिरा) द्वितीयः पाठः आकरान्त-स्त्रीलिड.गः /NCERT book/ CBSE Syllabus

 द्वितीयः पाठः

आकरान्त-स्त्रीलिड.गः

पाठ का अनुवाद Translation

एषा काः?

यह क्या है?

एषा दोला।

यह झूला है।

दोला कुत्र अस्ति?

झूला कहॉं है?

दोला उपवने अस्ति।

झूला बगीचे में हैं।

सा का?

वह क्या है?

सा घटिका।

वह घड़ी है।

घटिका किं सूचयति?

घड़ी क्या बताती है?

घटिका समयं सूचयति।

घड़ी समय बताती है।

एते के?

ये क्या है?

किं एते कोकिले?

क्या ये दो कोयल है?

, एते चटके।

नहीं, ये दोनो गौरेया है।

चटके किं कुरूत?

गौरेया क्या करती हैं।

एते विहरतः।

ये घूमती है।

ते के?

ये दोनो क्या है?

ते चालिकेः स्तः।

ये दोनो महिला चालक (ड्रायवर) हैं।

ते किं कुरूतः?

वे क्या करती हैं?

ते वाहनं चालयतः?

 वे वाहन चलाती है।

एताः काः?

यह क्या हे?

एताः स्थालिकाः।

ये थालियाँ हैं।

किम् एताः गोलाकारः?

क्या ये गोलाकार है?

आम् एताः गोलाकाराः एव। 

हाँ ये गोलाकार है।

ताः काः?

वे कौन है?

ताः अजाः।

वे बकरियाँ है।

ता किं कुर्वन्ति?

वे क्या करती है?

ताः चरन्ति।

वे चर रही है।

शब्दार्थाः

एषा

यह (स्त्री)

this

दोला

झूला

Swing

कुत्र

कहाँ

where

उपवने

बगीचे में

in the garden

घटिका

घड़ी

clock

सूचयति     

सूचित करती है

indicates

कोकिले

दो कोयल

two cuckoos

एते

ये (द्विवचन, स्त्री )

these

चटके

दो गौरैया

two sparrows

कुरुतः

करती हैं

do

विहरतः

फुदक रही हैं

hopping

चालिके

दो महिला ड्रायवर

female driver

चालयतः    

चलाती है

drive

एताः

ये (बहुवचन स्त्री)

these

स्थालिकाः

थालियाँ

plates

आम्

हाँ

yes

एव

ही   

only

अजाः

बकरियाँ

goats

चरन्ति

चरती है

graze

 

अभ्यासः

1. () उच्चारणं कुरूत-

छात्रा

 लता

 प्रयोगषाला

 लेखिका

शिक्षिका

 पेटिका

 माला

 सेविका           

नौका

 छुरिका

 कलिका

 गायिका    

           

() चित्राणि दृष्ट्‍वा पदानि उच्चारयता-


सूचिका (Needle)

पिपीलिका (ant)


कुन्चिका (key)

द्विचक्रिका (bicycle)


उत्पीठिका (table)

मक्षिका (fly)

अग्निपेटिका (matchbox)

मापिका (ruler)


वीणा (veena musical instrument)

 

2. () वर्णसंयाजनं कृत्वा पदं कोष्ठके लिखत-

क् + उ + र + उ + त् + अः = कुरूतः

उ + द् + य् + आ + न् + ए = उद्याने  

स् + थ् + + ल् + + क् + = स्थालिका

घ् + + ट् + + + = घटिका

स् + त् + र् + + ल् + + ड.् + ग् + अः = स्त्रीलिङ्गः

म् + + प् + + क् + = मापिका

 

() पदानि वर्णविच्छेदं प्रदर्शयत-

यथा- कोकिले- क् + ओ + इ + क् + ल् + ए

     को      कि     ले

चटके =  च् + अ + ट् + अ + क् +ए

धाविका = ध् + आ + व् + इ + क् + आ

कुन्चिका = क् + उ + इ + न् + इ + च् + क् + आ         

खट्वा = ख् + अ + ट् + अ + व् + आ

छुरिका =  छ् + उ + र् + इ + क् + आ

 

3. चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

उत्पीठिका (table)


पेटिका (box)

नौका (boat)

चट्का (sparrow)

स्त्री (woman)

मापिका (ruler)

4. वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम्

द्विवचनम्

बहुवचनम्

लता

 लतेः

 लताः

गीता

 गीतेः

 गीताः

पेटी

 पेटिके

 पेटिकाः

खट्वा

 खट्वे

 खट्वाः

सा

 ते

 ताः

रोटिका

 रोटिके

 रोटिकाः

 

5.कोष्ठकात् उचित शब्दं चित्वा वाक्यं पूरयत्-

यथा- बालिका पठति। (बालिका/बालिकाः)

(क) अजे चरतः। (अजाः/ अजे)

(ख) द्विचक्रिका सन्ति। (द्विचक्रिके/द्विचक्रिकाः)

(ग) नौका चलति। (नौके/नौका)

(घ) सूचिका अस्ति। (सूचिके/सूचिका)

(ड.) मक्षिका उत्पतन्ति। (   मक्षिकाः/मक्षिके)

 

6. सः, ते, ताः इतेभ्यः उचित सर्वनामपदं रिक्तस्थानानि पूरयत-

यथा- लता अस्ति। - सा अस्ति

(क) महिलाः धावन्ति।

      ताः धावन्ति।

(ख) सुधा वदति।   

      सा वदति।

(ग) जवनिके दोलतः।

       ते दोलतः।

(घ) पिपीलिकाः चलन्ति।   

      ताः चलन्ति।

() चटके कूजते।   

      ते कूजते।

 

7. मंजूषात् कर्तृपदं चित्वा रिक्त्स्थानानि पूरयत्-

  (लेखिका, बालकः, सिंहाः, त्रिचक्रिका, पुष्पमालाः)

(क) पुष्पमालाः सन्ति।

(ख) बालकः पष्यति।

(ग) लेखिका लिखति।

(घ) सिंहाः गर्जन्ति।

(ड.) त्रिचक्रिका चलति।

 

8. मंजूषात् कर्तृपदानुसारं क्रियापदं चित्वा रिक्त्स्थानानि पूरयत्-

  (गायतः, नृत्यति, लिखन्ति, पश्यन्‍ति, विहरतः)

(क) सौम्या नृत्यति

(ख) चट्के विहरतः

(ग) बालके गायतः

(घ) छात्राः लिखन्ति

(ड) जनाः पश्यन्‍ति

 

I would like to thank Mrs. Manju Gautam for contributing all the chapters of Ruchira part-1 on this blog

Back to Table of Contents

 

Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita