Class-6 Sanskrit (रुचिरा) प्रथमः पाठः अकारान्त – पुँल्लिङ्गः / NCERT book/ CBSE Syllabus

प्रथमः पाठः

अकारान्तपुँल्लिङ्गः

पाठ का अनुवाद  Translation

Sanskrit

Hindi

English

एषः कः ?

यह क्या है?

 

What is this?

एषः चषकः

यह गिलास है

 

This is a tumbler.

किम् एषः बृहत् ?

क्या यह बड़ा है?

 

Is it big?

, एषः लघुः

नहीं, यह छोटा है

 

No, it is small.

सः कः ?

वह कौन है?

 

Who is he?

सः सौचिकः

वह दर्ज़ी है

 

He is a tailor.

सौचिकः किं करोति?     

दर्ज़ी क्या करता है?

 

What does the tailor do?

किं सः खेलति?

क्या वह खेलता है?

 

Does he play?

, सः वस्त्रं सीव्यति

नहीं, वह वस्त्र सिलता है

 

No, he stitches clothes?

एतौ कौ?

ये दोनों कौन हैं?

 

Who are these? (both)

एतौ शुनकौ स्तः

ये कुत्ते हैं

These are dogs. (both)

किम् एतौ गर्जतः?

क्या ये दोनों गरज़ते हैं

 

Do these roar? (both)

, एतौ उच्चैः बुक्कतः

नहीं, ये दोनों ज़ोर से भौकतें हैं

 

No, these (both) bark loudly.

तौ कौ?

वे दोनों कौन हैं?

 

Who are those (both)?

तौ बलीवर्दौ स्तः

वे दोनों बैल हैं.

 

Those are oxen.

किं तौ धावतः?

क्या वे दोनों दौड़ते हैं?

 

Do they (those both) run?

, तौ क्षेत्रं कर्षतः

नहीं, वे दोनों खेत जोतते हैं

 

No, they (both) plough field.

एते के?

ये क्या हैं?

 

What are these?

एते स्यूताः सन्ति

ये थैले हैं

 

These are bags.

किम् एते हरित्वर्णाः?

क्या ये हरे रंग के हैं?

 

Are they green in colour?

नहि, एते नीलवर्णः सन्ति

नहीं ये नीले रंग के हैं

 

No, they are blue in colour.

ते के ?

 

वे कौन हैं ?

 

Who are they?

ते वृद्धाः सन्ति

वे वृद्ध हैं

 

They are old people.

किं ते गायन्ति?

क्या वे गाते हैं?

 

Do they sing?

नहि ते हसन्ति

नहीं वे हसते हैं ?

 

No, they laugh.

 

शब्दार्थाः  / Meaning of Words

चषकः - गिलास - glass

बृहद- बडा - large

सौचिकः - दर्जी  - tailor

खेलति - खेलता है - plays

सीव्यति - सिलाई करता है - sews

शुनकौ - दो कुत्ते - two dogs

गर्जतः - गरजते हैं - roar

उच्चैः - जोर से - loudly

एतौ - ये दोनो - these two

बुक्कतः - भौंकते हैं - bark

बलीवर्दौ - दो बैल - two oxen

धावतः - दौड़ते हैं - run

कर्षतः -जोतते हैं, जोट रहे हैं - plough

वृद्धाः - बूढ़े - old people

गायन्ति - गेट हैं, गायन करते हैं - sing

हसन्ति - हँसते हैं - laugh

स्यूताः -थैले - bags

हरित्वर्णाः -हरे रंग के- of green colour

नीलवर्णाः -नीले रंग के - of blue colour

 

अभ्यासः

1. (क) उच्चारणं कुरुत

छात्रः  (छात्र )

शिक्षकः  (शिक्षक )

मयूरः (मोर )

शुकः  (तोता )

बालकः (बालक )

गजः (हाथी)

मकरः (मगर)

बिडालः (बिल्ली)

मूषकः (चूहा)

चालकः (चालाक )

घटः (घड़ा)

दीपकः (दीपक)

अश्वः (घोडा)

चन्द्रः (चाँद)

गायकः (गायक)

 

(ख) चित्राणि दृष्टवा पदानि उच्चारयत

कृषकः (किसान - Farmer)

वृषभः (बैल -Ox)

भल्लूकः(भालू -Bear)

मण्डूकः (मेंढक -Frog)

कपोतः (कबूतर -Pigeon)

पर्यङ्कः (पलंग - Bed)

दूरभाषः (टेलीफ़ोन - Telephone)

काकः (कौआ – Crow)

सौचिकः (दर्ज़ी – Tailor)

 

2. (क) वर्णसंयाजनेन पदं लिखत-

च् + अ + ष् + अ + क् + अः  = चषकः

स + औ + च् + इ + क् + अः = सौचिकः

श्+ उ + न् + अ् + क् + औ = शुनकौ  

ध् + आ + व् + अ + त् + अ = धावतः

व् + ऋ + द् + ध् + आः = वृद्धाः 

ग् + आ + ग् + य् + अ + न् + त् + इ = गायन्ति

 

ख. पदानि वर्णविच्छेद प्रदर्षयत-

यथा- लघु:

लघुः = ल् + उ + घ् + उः    

सीव्यति = स् + ई + व् + य् + अ् + त् +इ

वर्णाः = व् + अ + ण + आः

कुक्कुरौ = क् + उ + क् + क् + उ + र + आ

मयूराः = म् + + + + र् + आः

बालकः = ब् + आ + ल् + अ् + क + अः

 

3. उदाहरणं दृष्ट्‍वा रिक्तसथानानि पूरयत् -

चषकः - चषकौ - चषकाः

बालीवर्दाबालीवदौ - बालिवर्दा

शुनकःशुनकौ - शुनकाः 

मृगः - मृगौ - मृगाः

सौचिकः – सौचिकौ- सौचिकाः

मयूरः – मयूरौ – मयूराः

 

4. चित्राणि दृष्ट्‍वा संस्कृतपदानि लिखत-

गजः

काकः

चन्द्रः

तालः

भल्लूकः 



बिडालः

 

5. चित्र दृष्ट्‍वा उत्तरं लिखत-

बालकः किं करोति?

बालकः पठति।

अष्वौ किं कुरुतः?

अश्‍वौ धावतः।

कुक्कुराः किं करोति?

कुक्कुराः बुक्कन्ति।

छात्रौ किं कुरुतः?

छात्रौ स्थास्यतः।

कृषक किं करोति?

कृषक क्षेत्रं कर्षति।

गजौ किं कुरुत ?

गजौ चलतः।

 

6. पदानि संयोज्य वाक्यानि रचयत-

गजाः 

 नृत्यन्ति 

सिंहौ  

 गायति

गायकः        

 पठतः

बालकौ

 चलन्ति

मयूराः

 गर्जतः

--

गजाः 

 चलन्ति

सिंहौ  

  गर्जतः

गायकः

 गायन्ति       

बालकौ

 पठत

मयूराः

 नृत्यन्ति

 

7. मंजूषात पदं चित्वा रिक्तस्थानानि पूरयत-

( नृत्यन्ति, गर्जतः, धावति, चलतः, फलन्ति, खादति )

1. मयूराः नृत्यन्ति                      4. सिंहौ गर्जतः

2. गजौ चलतः                          5. वानरः खादति

3. वृक्षा फलन्ति                         6. अशवः धावति

 

8. सः, तौ , ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

यथा- अश्‍वः धावति -   सः धावति।

क) गजाः चलन्ति।

 ते चलन्ति।

ख) छात्रौ पठतः।

 तौ पठतः।

ग) वानराः क्रीड़न्ति।

 तै क्रीड़न्ति।

घ) गायक गायति। 

 सः गायति।

ड़) मयूराः नृत्यन्ति।

 ते नृत्यन्ति।

 

धात्व्यम्

(क) संस्कृते त्रीणि लिङ्गानि भवन्ति - पुल्लिङ्गः, स्त्रीलिङ्गः , नपुन्सकलिन्गःच |

(ख) संस्कृते त्रयः पुरुषाः भवन्ति - प्रथमपुरुषः, मध्यमपुरुषः , उत्तमपुरुषः च |

(ग) संस्कृते त्रीणि वचनानि भवन्ति - एकवचनं , द्विवचनं, बहुवचनं च| 

 

I would like to thank Mrs. Manju Gautam for contributing all the chapters of Ruchira part-1 on this blog.

Back to Table of Contents

 


Comments

Popular posts from this blog

Class-5 EVS, Chapter-13, A Shelter so High! , Additional Exercises with Solutions/ NCERT

Class-5, EVS, Chapter-18, No Place for Us?, Additional Exercises with Solutions / NCERT

Class-5 EVS Chapter-1 Super Senses/NCERT

Class-3 EVS, Chapter-8 Flying High, Additional exercises with solutions

Class-4 EVS Chapter-4 The Story of Amrita